________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
औपपा. | यथा भवति, एवमानन्दित-ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'णदिए'त्ति नन्दित:-समृद्धितरतामुपगतः। तितम् पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्य-सुमनस्कता सञ्जातं यस्य १२३॥
4.|| स परमसीमनस्थिकः तद्वाऽस्यास्तीति परमसौमनस्थिकः, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत-विस्तारं व्रज-||
जदयं यस्य स तथा, सर्वाणि चैतानि हष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवस्तथा निन्दन् । यस्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोपाय | 'हाएत्ति' व्यक्त, कयवलिकम्मे त्ति स्नानानन्तरं कृतं बलिकर्म स्वगृहदेवतानां येन स तथा । 'कयकोउअमंगलपायच्छित्ते | कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वमादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मपीतिल
कादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतर्वाङ्करादीनि 'सुद्धप्पवेसाई मंगलाई वत्थाई पवरपरिहिए' शुद्धात्मा-मानेन | KI शुचिकृतदेहः वेश्यानि-वेशे साधूनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः |
मङ्गल्यानि-मङ्गलकरणे साधूनि वखाणि व्यक्तं, पवरत्ति-द्वितीयाबहुवचनलोपात् प्रवराणि-प्रधानानि परिहितो-निवसितः अथवा प्रवरश्चासौ परिहितश्चेति समासः । 'अप्पमहग्याभरणालंकियसरीरे'त्ति व्यक्तं, नवरं अल्पानि-स्तोकानि || महापाणि-बहुमूल्यानि । 'सआओ'त्ति स्वकात्-स्वकीयात् । 'जेणेव'त्ति यस्मिन्नेव देशे इत्यर्थः । 'बाहिरिय'त्ति अभ्य-I
न्तरिकापेक्षया बाह्या । 'उपहाणसाल'त्ति आस्थानसभेति । तेणेब'त्ति तस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तंति शिरसा"मस्तकेनाप्राप्तम्-अस्पृष्ट शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएण विजएणं बद्धावेति'त्ति जय-सामान्यो
दीप अनुक्रम
॥२३॥
११)
~185