________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा- तिकम् ॥२६॥
****
प्रत
सूत्रांक
*
[१३]
तरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुञ्जा-रक्तकृष्णः फलविशेषः तदर्द्ध चेति अनगा द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सदृशः-समो यः स तथा, तथा कमलाकरा-पद्मोत्पत्तिस्थानभूता इदादयस्तेषु यानि | पण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उत्थिते-उगते सूरे-रवौ । किम्भूते?-'सहस्सरसिमि ||
सू० १४ |दिणअरे तेअसा जलंते'त्ति विशेषणत्रयं व्यक्तम् । 'संपलियकनिसन्ने'त्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् ॥१३॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपब्वइया भोगपब्वइया राइण्णणाय कोरब्ध खत्तिअपव्वाआ भडा जोहा सेणावई पसत्थारो , सेही इन्भा अण्णे य बहवे एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविकमपहाणसोभग्ग-2 तिजुत्ता बहुधणधण्णणिचयपरियालफिडिआ णरवइगुणाइरेगा इच्छिअभोगा सुहसंपललिआ किंपागफलो-18
वमं च मुणिअ विसयसोक्खं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंचलं जीवियं च णाऊण अडुवमिण रयमिव । Pापडग्गलग्गं संविधुणित्ताणं चहत्ता हिरणं जाव पवइआ, अप्पेगइया अद्धमासपरिआया अप्पेगइआ मास|| परिआया एवं दुमास तिमास जाव एक्कारस० अप्पेगइआ वासपरिआया दुवास तिवास० अप्पेगहआ W|| अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावेमाणा विहरति ।। (सू०१४)॥
।।॥२६॥ Mil 'अंतेवासित्ति शिष्याः। 'अप्पेगइयत्ति अपिः-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः । 'उग्गपबइय'त्ति उग्रा-1
आदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तःप्रन्नजिता-दीक्षामाश्निता उग्रप्रवजिताः । एवमन्यान्यपि
*CRORSCCCXCX
दीप अनुक्रम
[१३]
RELIGunintentATHREE
| विविध-प्रकारस्य अनगारस्य वर्णनं (कुल-अनुसार)
~191~