________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१०]
एतान्येवाङ्का-लक्षणानि वराङ्गाश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैर&ाहिती चलनी यस्य स तथा । 'विसिहरूवे'त्ति व्यक्तं । 'हुयवहनिमजलियतडितडियतरुणरविकिरणसरिसतेए' हुत-13
वहस्य निर्धूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सदृशं- समं तेजः-प्रभा यस्य स तथा । 'अणासवे' प्राणातिपातादिरहितः। अममें ममेतिशब्दरहितो, निर्लोभत्वात् । 'अकिंचणे निद्रव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रुटितभवप्रवाहः, छिन्नशोको घा। 'निरुवलेवे' द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः । पूर्वोक्तमेव विशेषेणाह-बवगयपेमरागदोसमोहे' व्यपगत-नष्टं प्रेम च-अभि
प्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा । 'निर्गधस्स &ापवयणस्स देसए' निम्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशका
सत्थनायगे पइटावए समणगपई समणगविंदपरिअहए चउत्तीसवुद्धवयणातिसेसपत्ते पणतीससच्चवयणातिसेसपत्ते आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासियाहिं चामराहिं आगासफलिआमएणं सपायवीडेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं (चउद्दसहिं समणसाहस्सीहिं छत्तीसाए अजिआ-18 |साहस्सीहिं) सद्धिं संपरिबुड़े पुष्वाणुपुर्वि चरमाणे गामाणुग्गामं दूइज्जमाणे सुहसुहेणं विहरमाणे चंपाए णयरीए बहिया उवणगरग्गामं उवागए चंप नगरि पुण्णभई चेइ समोसरिउं कामे ॥ (सू०१०)॥
१ आगसगयाहिं सेयवरचामराहिं । २ नैतव्याख्यानुगतम् ।
दीप अनुक्रम
564454544
[१०]
| भगवंत-महावीरस्य परिचय:
~180~