________________
आगम
(१२)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम [१०]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... १०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपातिकम्
॥ २१ ॥
शास्ता नायकः, तस्यैव नेता स्वामीत्यर्थः । 'पइडावए' तस्यैव प्रतिष्ठापकः, तैस्तैरुपायैर्व्यवस्थापकः । 'समगपई' श्रमणकपतिः, साधुसङ्घाधिपतिः । 'समणगविंदपरिअट्टए' श्रमणा एव श्रमणकास्तेषां वृन्दस्य परिवर्तको वृद्धिकारी परिकर्षको वा अग्रेगामी तेन वा पर्यायकः परिपूर्णो यः स तथा । 'चउत्तीसबुद्धवयणाति से सपत्ते' 'चतुखिंशत् बुद्धानां - जिनानां वयणत्ति-वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्माववोधकर' मित्यादिनोक्तस्वरूपा येऽतिशेषा- अतिशयास्तान प्राप्तो यः स तथा । इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आह- "दे'हं विमलसुबंधं आमयपरसेयवज्जियं अरुयं । रुहिरं गोक्खीराभं निधीसं पंडुरं मंसं ॥ १ ॥" इत्यादि । 'पणतीससच्चययणाइसेसपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् प्राप्तो यः स तथा, ते चामी वचनातिशयाः- तद्यथा-संस्कारवश्वम् १ उदात्तत्वम् २ उपचारोपेतत्वं २ गम्भीरशब्दत्वम् ४ अनुना दिवं ५ दक्षिणत्वम् ६ उपनीतरागत्वं ७ महार्थत्वम् ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वम् ११ अपहृतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालाव्यतीतत्वं १४ तत्त्वानुरूपत्वम् १५ अप्रकीर्णप्रसृतत्वम् १६ अन्योऽन्यप्रगृहीतत्वम् १७ अभिजातत्वम् १८ अतिस्निग्धमधुरत्वम् १९ अपरममवेधित्वम् २० अर्थधर्माभ्यासानपेतत्वम् २१ उदारत्वं | २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् २३ उपगतश्लाध्यत्वम् २४ अपनीतत्वम् २५ उत्पादिताच्छिन्न कौतूहलत्वम् २६ अद्भु तत्वम् २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपकिलिकिञ्चितादिविप्रयुक्तत्वम् २९ अनेकजातिसंश्रयाद्विचित्रत्वम् ३० १ देहो विमलः सुगन्ध आमयप्रखेदवर्जितः अरुजः । रुधिरं गोक्षीराभं निर्वितं पाण्डुरं मांसम् ॥ १ ॥
Encan
भगवंत- महावीरस्य परिचय:
For Pernal Use On
~ 181 ~
श्रीवीरव० सु० १०
॥ २१ ॥