________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
1१०1
औपपा- तुलविक्कमविलसियगई वरवारणस्य-गजेन्द्रस्य तुल्यः-सदृशो विक्रमः-पराक्रमः विलसिता च-विलासवती गति:-गमनं श्रीवीरव तिकम् | यस्य स तथा । 'गयससणसुजायसन्निभोरु' गजश्वसनस्य-हस्तिनासिकायाः सुजातस्य-सुनिष्पन्नस्य सन्निभे-सदृश्यो
ऊरू-जो यस्य स तथा । 'समुग्गणिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमनगूढे-अत्यन्त निगूढे मांसलत्वादनुन्नते जानुनी-अष्ठीवती यस्य स तथा । 'एणीकुरुविंदावत्तवट्टाणुपुवघे एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रं च-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूण तनुके चेति गम्यं, जो-प्रसूते यस्य स तथा, अन्ये वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानो रोगविशेपः ताभिस्त्यक्ते, शेष तथैव । 'संठियसुसिलिङगूढगुप्फे' संस्थिती-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वादनुपलक्ष्यी गुल्फी-पादमणि-| |बन्धी यस्य स तथा । 'सुपइडियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठी कूर्मवत्-कच्छपवचारू-उन्नतस्पेन शोभनी चलनी-पादौ यस्य स तथा । 'अणुपुवसुसंयंगुलीए' आनुपूयेण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्य, सुसं-| हता-सुष्टु अविरला अङ्गुल्या-पादानावयवा यस्य स तथा, 'अणुपुवसुसाहयपीवरंगुलीए'त्ति कचिद् दृश्यते । 'उष्णयतणुतंबणिद्धणहे' उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखा:-पादानुल्यवयवा यस्य
स तथा । 'रचप्पलपत्तमउयसुकुमालकोमलतले' रक्त-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्-अस्तब्धं सुकुमारा-16॥२०॥ ४ाणां मध्ये कोमलं पादतलं यस्य स तथा । 'अवसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नग-12 * नगरमगरसागरचर्ककवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागर:-समुद्रः चक्र--रथाङ्गं
दीप अनुक्रम
[१०]
| भगवंत-महावीरस्य परिचय:
~179~