________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१०]
सुकुमालकोमलतले अट्ठसहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचककवरंकमंगलंकियचलणे विसि-1|| हुरूवे हुयवहनिमजलियतडितडियतरुणरविकिरणसरिसतेए अणासचे अममे अकिंचणे छिन्नसोए निरुवलेवे है। | ववगयपेमरागदोसमोहे निग्गंथस्स पक्यणस्स देसए | 'झसोदरे'त्ति व्यक्त । 'सुइकरणे शुचीन्द्रियः । 'झपोदरपद्मविकटनाभि' इति पाठान्तरं । 'गङ्गायत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणवोहियअकोसायंतपउमगंभीरवियडणाहे'गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्गैरिव-वीचिभिरिव भङ्गरा
च-भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैर्बोधितं-स्पृष्टं अकोसायंतत्ति-विकाशीभवद् यत्पद्मं तद्वद्गम्भीरा च विकटा ४ च नाभिर्यस्य स तथा । 'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवइरवलियमझे' साहयत्ति-संहतं संक्षि-18 प्समध्यं यत्सोणंद-त्रिकाष्ठिका मुशलं च-प्रतीतं दर्पणकश्च-आदर्शकदण्डो निगरियत्ति-सारीकृतं यद्वरकनकं तस्य यः सरुः-खङ्गमुष्टिः स चेति द्वन्द्वः, तैः सहशो वरवज्र इव वलित:-क्षामो मध्यो-मध्यभागो यस्य स तथा। 'पमुइयवरतुरयसीहवरवट्टियकडी' प्रमुदितस्य-रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता-वृत्ता कटी| नितम्बदेशो यस्य स तथा, पाठान्तरे तु 'पमुइयवरतुरगसीहअइरेगवट्टियकडी'त्ति दृश्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कव्याः सकाशादतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटी यस्य स तथा । 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः-सगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसत्थवरतुरगगुज्झदेसे' व्यक्तं च । 'आइपणहउप निरुवालेचे' जात्यभ्य इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति । 'वरवारण
*****%AGRIkc
दीप अनुक्रम
[१०]
| भगवंत-महावीरस्य परिचय:
~178~