________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम्
ཤྩ, ཟླ།
प्रत
सत्रांक
1१०1
औपपा
तथा निर्मलं च सजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा । 'असहस्सपडि- श्रीवीरव. पुण्णवरपुरिसलक्खणधरे'त्ति क्वचिदृश्यते, अष्टसहस्रम्-अष्टोत्तरसहनं प्रतिपूर्णम्-अन्यून वरपुरुषलक्षणानां स्वस्तिका-15 दीनां धारयति यः स तथा । 'सण्णयपासे' अधोऽधःपार्श्वयोरवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्थः, अत एव ||
सू०१० ॥१९॥
'सुंदरपासे'त्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपाश्वः, 'मियमाइअपीणरड्यपासे' मितमात्रिकी-अत्यर्थं परिमाणवन्ती पीनी-। उपचिती रतिदी-रम्यौ पावों-कक्षाधोदेशौ यस्य स तथा । 'उजुयसमसंहियजच्चतणुकसिणणिद्धआइज्जलडहरमणिजरोमराई ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहितानां-संहतानां जात्याना-प्रधानानां तनूना-सूक्ष्माणां
कृष्णाना-कालानां स्निग्धानाम्-अरूक्षाणाम् आदेयानाम्-उपादेयानां लडहानां-सलावण्यानाम् अत एव रमणीयानां Mच-रम्याणां रोम्णां-तनूरुहाणां राजिः-पतिर्यस्य स तथा । 'झसविहगसुजायपीणकुच्छी' मत्स्थपक्षिणोरिव सुजाती| सुनिष्पन्नी पीनी-उपचिती कुक्षी-उदरदेशविशेषी यस्य स तथा।
झसोदरे सुइकरणे पउमविअडणाभे गंगावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसा. यंतपउमगंभीरवियडणाभे साहयसोणंदमुसलदपणणिकरियवरकणगच्छरुसरिसवरवइरवलिअमझे पमुइयवरतुरगसीहवरवटियकडी वरतुरगसुजायसुगुज्झदेसे आइपणहउब्च णिरुवलेवे वरवारणतुल्लविकमविलसियगई गयससणसुजायसन्निभोरु समुग्गणिमग्गगूढजाणू एणीकुरुविंदावत्तवहाणुपुव्वजंघे संठियमुसिलिहगूढगुप्फे सुप्पइद्वियकुम्मचारुचलणे अणुपुब्वसुसंहयंगुलीए उपणयतणुतंयणिदणक्खे रतुप्पलपत्तमउअ-8
दीप अनुक्रम
ORDER
[१०]
भगवंत-महावीरस्य परिचय:
~177~