________________
आगम
(१२)
ཡྻ
सूत्रांक [80]
अनुक्रम [१०]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... १०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
मांसलौ- समांसी सुजाता - सुनिष्पन्नौ प्रशस्तलक्षणौ-शुभचिहौ अच्छिद्रजालौ-विवक्षिताङ्गुल्यन्तरालसमूहरहिती पाणीहस्तौ यस्य स तथा । 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवराः - महत्यः, क्वचित्तु दृश्यते 'पीवरवट्टियसुजाय कोमलवरंगुली' व्यक्तं च । 'आर्यवर्तवत दिणसुइरुइल णिद्धणक्खे' 'आयंवतंच 'न्ति ताम्रवत् आताम्रा-ईपलोहिताः तलिना:- प्रतलाः शुचयः पवित्राः रुचिराः- दीप्ताः स्निग्धा - अरूक्षा नखाः- कररुहा यस्य स तथा । 'चंदपाणिलेहे' चन्द्राकाराः पाणौ रेखा यस्य स तथा एवमन्यान्यपि त्रीणि । 'दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः - दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं | विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्र दिक्स्वस्तिकपाणिलेखः, अत एव वाचनान्तरेऽधीयते - 'रविससि संखचक्क सोत्थियविभत्तसुविरइयपाणिलेहे' व्यक्त, नवरं विभक्ता-विभागवत्यः सुविरचिताः सुष्ठुकृताः स्वकीयकर्मणा । 'अणेगवरलक्खणुत्तिमपसत्थमुद्रइयपाणिलेहे' अनेकैर्बरलक्षणैरुत्तमाः प्रशस्ताः शुचयो रतिदाश्च| रम्याः पाणिलेखा यस्य स तथा । अथ प्रकृतवाचनाऽनुश्रीयते- 'कणगसिलाय लुज्जलप सत्थसमतल उवचियविच्छिन्नपिहुलवच्छे' कनकशिलातलब दुजवलं प्रशस्तं च- शुभं समतल - अविषमरूपम् उपचितश- मांसलं विस्तीर्ण पृथुलं च-अति| विशालं च वक्षः-उरो यस्य स तथा । 'सिरिवच्छंकियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते-'उवचिय| पुरवरकवाड विच्छिण्णपिहुलवच्छे' उपचितं पुरखरकपाटवद्विस्तीर्ण पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुज्जलप सत्थसमतल सिरिवच्छ रइयवच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं रम्यमिति विशेषः । 'अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च मांसलतयाऽनुपलक्ष्यमाणपृष्ठवंशास्थिकं कनकस्येव रुचको - रुचिर्यस्य स
भगवंत- महावीरस्य परिचय:
For Parts Only
~ 176~