________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
श्रीव
औपपा- तिकम्
प्रत
सूत्रांक [१०]
प्रशस्तः-शुभः शार्दूलस्येव-व्याघ्रस्येव विपुलो-विस्तीर्णो हनुः-चिबुकं यस्य स तथा । 'चउरंगुलसुष्पमाणकंबुवरसरिसग्गी चतुरजललक्षणं सुषु प्रमाणं यस्याः सा तथाविधा कम्बुवरसदृशी च-उन्नततया वलित्रययोगाच्च प्रधानशसहशी ग्रीवा-II कण्ठो यस्य से तथा । 'वरमहिसवराहसीहसलउसभनागवरपडिपुण्णविजलक्षंधे' वरमहिषः-प्रधानः सैरीभेयः वराहः| शूकरः सिंहः केसरी शार्दूलो-व्याघ्रः ऋषभो-वृषभो नागवरः-प्रधानगजः एषामिव प्रतिपूर्णः-स्वप्रमाणेनाहीनो विपुलो-वि|स्तीर्णः स्कन्धा-अंशदेशो यस्य स तथा। 'जुगसन्निभपीणरइयपीवरपउडसंठियमुसिलिडविसिषणथिरसुबद्धसंधिपुरवरफलिहवट्टियभुए' युगसन्निभौ-वृत्तत्वायतत्वाभ्यां यूपतुल्यौ पीनौ-उपचितौ रतिदौ-पश्यतां सुखकरौ पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुश्लिष्टाः-सङ्गता विशिष्टाः-प्रधानाः धना-निविडाः स्थिरा:-नातिश्लथाः सुबद्धाः-सुष्टु नद्धाः स्नायुभिः सन्धयः-सन्धानानि ययोस्ती तथा, पुरवरपरिघवत्-नगरार्गलाबद्धर्तितौ च बाहू यस्य स तथा, वाचनान्तरे 'पुरवरफलिहवाट्टियभुए इत्येतावदेव भुजविशेषणं दृश्यते । 'भुयईसरविउलभोगआदाणपलिहउच्छुडदीहवाहू'भुजगेश्वरी-नागराजस्तस्य यो विपुलो-महान भोगो-देहः स तथा, स चासौ आदानार्थम्-ईप्सितार्थग्रहणाय 'पलिहोच्छूढ'त्ति पर्यवक्षितश्च-प्रसारित इति समासः, पाठान्तरे 'आयाणफलिहओच्छूढ'त्ति आदीयते अस्मादित्यादानम्-अर्गलास्थानं तस्माद् । 'उच्छूटोति निष्काशितः ‘फलिहोत्ति अर्गलादण्डः स इव ताविव वा दीघों बाहू यस्य स तथा, वाचनान्तरे युगसन्नि- ॥।॥ १८॥ भपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचितघनस्थिरसुसम्बद्धसुनिगूढपर्वसन्धिश्चेति कर्मधारयपदमिति । 'रत्ततलोव| इयमउअमंसलसुजायलक्षणपसस्थअच्छिद्दजालपाणी' रक्ततलौ-लोहिताधोभागी उपचिती-उन्नती मृदुको-कोमलौ
दीप अनुक्रम
[१०]
For P
OW
| भगवंत-महावीरस्य परिचय:
~175~