________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१०]
क्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा । 'हुयवहणितधोयतत्ततवणि जरत्ततलतालुजीहे' हुतवहेन-अग्निना & निर्मात-दग्धमलं धौत-जलप्रक्षालितं तप्त-सतापं यत्तपनीयं-सुवर्ण तद्वद्रततलं-लोहितरूपं तालु च-काकुदं जिह्वा | च-रसना यस्य स तथा।
अवडियसुविभत्तचित्तमंसू मंसलसंठियपसस्थसहूलविउलहणूए चउरंगुलमुप्पमाणकंबुवरसरिसग्गीवे वर-18 महिसवराहसीहसलउसभनागवरपडिपुषणविउलक्खंधे जुगसन्निभपीणरइयपीवरपउहसुसंठियमुसिलिदृविसिषणथिरसुबहसंधिपुरवरफलिहवहियभुए भुअईसरविउलभोगआदाणपलिहउच्छूढदीहबार रत्तत-19
लोवइयमउअमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरकोमलवरंगुली आयंचतंवतलिणसुहरुइल&ाणिदणक्खे चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्रपाणिलेहे दिसासोत्थिअपाणिलेहे चंदसरसंखचकट दिसासोस्थिअपाणिलेहे कणगसिलातलुज्जलपसत्थसमतलवचियविच्छिण्णपिठुलवच्छे सिरिवच्छंकियवच्छे अकरंडुअकणगरुयपनिम्मलसुजायनिरुवहयदेहधारी अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरे सपणय-18 पासे संगपपासे सुंदरपासे सुजायपासे मियमाइअपीणरइअपासे उज्जुअसमसहियजचतणुकसिणणिद्धआइ
जलडहरमणिजरोमराई झसविहगसुजायपीणकुच्छी BI 'अवडियसुविभत्तचित्तमंसू' अवस्थितानि-अवद्धिष्णूनि सुविभक्कानि-विविक्तानि चित्राणि-अतिरम्यतया अङ्गतानि ||
श्मश्रूणि-कूर्चकेशा यस्य स तथा । 'मसलसंठियपसत्थसहलविउलहणूए' मांसल-उपचितमांसः संस्थितो-विशिष्टसंस्थानः
दीप अनुक्रम
[१०]
भगवंत-महावीरस्य परिचय:
~174