________________
आगम
(१२)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[१०]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... १०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपंप तिकम्
8 to a
भाग - १४ "औपपातिक"
भगवंत- महावीरस्य परिचय:
-
| सलकवोल सभाए' पीनौ-अकृशौ यतो मांसली - समांसों कपोलो-गण्डौ तयोस्तावेव वा मुखस्य देशरूपौ भागौ यस्य स तथा । 'आणामियचावरुइलकिण्हरु भरा इतणुक सिणणिद्धभमुहे' आनामितम् ईषन्नामितं यच्चापं धनुस्तद्वदुचिरे-मनोज्ञे कृष्णाभ्रराजीव- कालिकमेधरेखेव तनुके कृष्णे-काले स्निग्धे च-मुच्छाये भ्रुवौ- नेत्रावयवविशेषौ यस्य स तथा वाच नान्तरे तु दृश्यते 'आणामियचा वरुइलकिण्ड भराइ संठियसंगय आयय सुजायभमुए आनामितचापवद्धचिरे कृष्णा भ्रराजीवञ्च संस्थिते- तत्संस्थानवत्यौ सङ्गते-उचिते आयते - दीर्घे सुजाते- सुनिष्पन्ने भ्रुवौ यस्य स तथा । 'अवदालियपुंडरीयणयणे' अवदालितं-रविकरैर्विकासितं यत्पुण्डरीकं - सितपद्मं तद्वन्नयने यस्य स तथा, अत एव 'कोआसि अधवलपत्तलच्छे' | कोकासियत्ति-पद्मवद्विकसिते धवले च क्वचिद्देशे पत्रले च- पक्ष्मवत्यौ अक्षिणी लोचने यस्य स तथा । 'गरुठायतउज्जुतुंगणासे' गरुडस्येवायता- दीर्घा ऋज्ची - अवक्रा तुझा-उन्नता नासा - नासिका यस्य स तथा । 'उअचिअसिलप्पवालबिंत्रफलसण्णिभाहरोहे' उअचिअत्ति-परिकर्मितं यच्छिलारूपं प्रवालं विद्रुममित्यर्थी, विम्बफलं - गोल्हाफलं तयोः सन्निभः| सदृशो रक्ततया उन्नतमध्यतया च अधरोष्ठः - अधस्तनदन्तच्छदो यस्य स तथा । 'पंडुरससिस अलविमलणिम्मल संखगोक्खीरफेणकुंदद्गरयमुणालियाधवलदंतसेढी' पाण्डुरम्-अकलङ्कं यच्छशिशकलं- चन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः गोक्षीरफेने च प्रतीते कुन्दं-पुष्पविशेषः उदकरजश्च तोयकणा मृणालिका च-बिशिनी तद्वद्धवला दन्तश्रेणिर्यस्य स तथा । 'अखण्डदन्ते' सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते' घनरदन', 'सुणिद्धदंते'त्ति व्यक्तं, 'सुजायदंते' सम्यगनिष्पन्नदन्तः 'एगदंतसेढीविव अणेगदंते' एकस्य दन्तस्य श्रेणिः - पतिर्यस्य स तथा स इव परस्परानुपल
For Pasta Use Only
~ 173~
श्रीairao सू० १०
॥ १७ ॥