SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [8] – दीप अनुक्रम [S] उपांगसूत्र-१ (मूलं+वृत्तिः) मूलं [९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः औपपातिकम् ॥ १४ ॥ 1-96** Education Internationa भाग - १४ "औपपातिक" राजादेशनिवेदकाः सन्धिपालाः- राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धि'ति सार्द्ध सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति - समन्तात्परिवृतः परिकरित इति ॥ ९ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिमुत्तमे पुरिससीहे पुरिसवर पुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुद मग्गदए सरणदए जीवदर दीवो ताणं सरणं गई | पइड़ा धम्मवरचाउरंतचकवडी अप्पढिहयवरनाणदंसणधरे विअहच्छउमे जिणे जाणए तिष्णे तारए मुझे मोयए बुद्धे बोहए सव्यण्णू सव्वदरिसी सिवम यलमरुअमणत मक्खयमव्वाबाहमपुणरावत्तिअं सिडिगइणामधेयं ठाणं संपाविउकामे अरहा जिणे केवली सत्तहत्थूस्सेहे समचउरं ससंठाणसंठिए बज्ज रिसहनारायसंघपणे अणुलोमवाउवेगे कंकरगहणी कवोयपरिणामे सउणिपोसपिहंत रोरुपरिणए महावीरवर्णके लिख्यते- 'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समत्रैश्वर्यादियुक्तः श्रुतधर्मस्य 'महावीरो' देवादिकृतोपसर्गादिष्वचलितसस्वतया देवप्रतिष्ठितनामा, 'आदिकरः' आदौ प्रथमतया करणशीलत्वात्, 'तीर्थङ्करः' सङ्घकरणशीलत्वात् 'सहसम्बुद्धः स्वयमेव सम्यग्बोद्धव्यस्य बोधात् कुत एतदित्याहयतः 'पुरुषोत्तमः' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्र येणाह 'पुरुषसिंहः शौर्यातिशयात् 'पुरुषवर पुण्डरीकः' पुरुष एव वरपुण्डरीकम् - धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसर हि१ सय प्र० । भगवंत- महावीरस्य परिचय: - For Parts Only ~ 167~ कोणिक० सू० ९ ॥ १४ ॥
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy