________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
ACASSACRACKERACT
| इत्यर्थः । 'तद्देवसिति दिवसे भवा दैवसिकी सा चासौ विवक्षिता-अमुत्र नगरादावागतो विहरति भगवानित्यादि-18
रूपा, दैवसिकी चेति तदेवसिकी, अतस्तां निवेदयति । 'तस्स णमित्यादि तत्र 'दिण्णभतिभत्तवेयण'त्ति दत्तं भृतिभक्तरूपं | वेतनं-मूल्यं येषां ते तथा, तत्र भृतिः-कार्षापणादिका भक्तं च-भोजनमिति ॥८॥ | तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरियाए उवट्ठाणसालाए अणेगगणनायगदंडनायगराईसरतलबरमाइंबिअकोडंबिअमंतिमहामंतिगणगदोवारिअअमचचेडपीढमदनगरनिगमसेहिसेणाव|| इसस्थवाहदूतसंधिवाल सर्दि संपरिबुडे विहरह ।। (सू०९)॥
'भभसारपुत्ते'त्ति श्रेणिकराजसूनुः । 'अणेगगणे त्यादि, अनेके ये गणनायका:-प्रकृतिमहत्तराः, दण्डनायका:-तन्त्रपालाः राजानो-मण्डलिका ईश्वरा-युवराजाः, मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः-राजस्थानीयाः, 'भाडंबिया' छिन्नमडम्बाधिपाः, 'कोडंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः, महामन्त्रिणो मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति वृद्धाः, गणका-ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिका:-प्रतीहाराः राजदौवारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमर्दाः-आस्थाने आसनासन्नसेवकाः, वयस्था इत्यर्थः, नगर-नगरवासिप्रकृतयः, निगमाः-कारणिकाः वणिजो वा, श्रेष्ठिन:-श्रीदेवताध्यासि-18 ॥ तसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थवाहकाः, दूता-अन्येषां
RECRACTOR
~166~