SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) --------- मूलं [...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपातिकम् हसेउकेउपहला अणेगरहजाणजुग्गसिबियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा (सू०३) | "पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता' पिण्डिमनिहारिमां-पुललसमूहरूपां दूरदेशगा- | | मिनी च सुगन्धि च-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्महती वा गन्ध एव भ्राणिहेतुत्वात्तृप्तिकारित्वाद्गन्धधाणिस्तां मुञ्चन्त इति वृक्षविशेषणम् । एवमितोऽन्यान्यपि 'णाणाविहगुच्छगुम्ममंडवकघरकसुहसे उकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला-बहवो येषां ते तथा, ततः कर्मधारयः। 'अणेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा । 'सुरम्मा पासाझ्या दरिसणिज्जा अभिरूवा पडिरूव'त्ति एतान्येव वृक्षविशेषणानि बनखण्डविशेषणतयावाचनान्तरेऽधीतानि॥शा तम्स णं वणसंडस्स बहुमझदेसभाए एत्थ णं महं एके असोगवरपायवे पण्णत्ते, कुसविकुसविसुद्धरुक्खमूले मूलमंते कंदमते जाव पविमोयणे सुरम्मे पासादीए दरिसणिजे अभिरूवे पडिरूवे 'तस्स ण वणसंडस्से'त्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते-दूरोवगयकंदमूलवट्टलहसंठियसिलिघणम-II ४ासिणणिद्धसुजायनिरुवहउविद्धपवरखंधी' दूरोपगतानि-अत्यर्थे भूम्यामवगाहानि कन्दमूलानि-प्रतीतानि यस्य स तथा, REautatubina वनखंडस्य वर्णनं, अशोकवृक्षस्य वर्णनं ~155~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy