________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [३...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
णाइए शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिधनविरचितं शब्दोन्नतिक च-उन्नतिशब्दकं मधुरस्वरं च नादित|लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् । 'सुरम्म' अतिशयरमणीयः । 'संपिंडियदरियभमरमहुकरिपहकरपरिलि|न्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजतदेसभागे' संपिण्डिताः दृप्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहक| रत्ति-निकरा यत्र स तथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:-किजल्कलम्पटाः
मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेष विधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः । 'अब्भन्तरपुष्फ-18 टाफले बाहिरपत्तोच्छण्णे पत्तेहि य पुष्फेहि य उच्छण्णपडिवलिच्छपणे अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचि
दृक्षाणां विशेषणानि दृश्यन्ते-'साउफले'त्ति मिष्टफलः, 'निरोयए'त्ति रोगवर्जितः, 'अकण्टक' इति । क्वचित् 'पाणाविहगुच्छगुम्ममंडवगरम्मसोहिए ति तत्र गुच्छा-वृन्ताक्यादयो गुल्मा-नवमालिकादयो मण्डपका-लतामण्डपादयः 'रम्मत्ति
कचिन्न दृश्यते । 'विचित्तसुहकेजभूए' विचित्रान् शुभान् केतून-ध्वजान् भूतः-प्राप्तः । 'विचित्तसुहसेउकेउबहुले'त्ति दिपाठान्तरं, तत्र विचित्राः शुभाः सेतवः-पालिबन्धा यत्र केतुबहुलश्च यः स तथा । 'वावीपुक्खरिणीदीहियासु य सुनि
| वेसियरम्मजालहरए' वापी-चतुरनासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घकासु च-ऋजुसारणीषु सुष्छु निवेशि-17
तानि रम्याणि जालगृहकाणि यत्र स तथा । ल पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छगुम्ममंडवकघरकसु.
वनखंडस्य वर्णनं
~154~