SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मूलं [३...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति: णाइए शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिधनविरचितं शब्दोन्नतिक च-उन्नतिशब्दकं मधुरस्वरं च नादित|लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् । 'सुरम्म' अतिशयरमणीयः । 'संपिंडियदरियभमरमहुकरिपहकरपरिलि|न्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजतदेसभागे' संपिण्डिताः दृप्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहक| रत्ति-निकरा यत्र स तथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:-किजल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेष विधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः । 'अब्भन्तरपुष्फ-18 टाफले बाहिरपत्तोच्छण्णे पत्तेहि य पुष्फेहि य उच्छण्णपडिवलिच्छपणे अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचि दृक्षाणां विशेषणानि दृश्यन्ते-'साउफले'त्ति मिष्टफलः, 'निरोयए'त्ति रोगवर्जितः, 'अकण्टक' इति । क्वचित् 'पाणाविहगुच्छगुम्ममंडवगरम्मसोहिए ति तत्र गुच्छा-वृन्ताक्यादयो गुल्मा-नवमालिकादयो मण्डपका-लतामण्डपादयः 'रम्मत्ति कचिन्न दृश्यते । 'विचित्तसुहकेजभूए' विचित्रान् शुभान् केतून-ध्वजान् भूतः-प्राप्तः । 'विचित्तसुहसेउकेउबहुले'त्ति दिपाठान्तरं, तत्र विचित्राः शुभाः सेतवः-पालिबन्धा यत्र केतुबहुलश्च यः स तथा । 'वावीपुक्खरिणीदीहियासु य सुनि | वेसियरम्मजालहरए' वापी-चतुरनासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घकासु च-ऋजुसारणीषु सुष्छु निवेशि-17 तानि रम्याणि जालगृहकाणि यत्र स तथा । ल पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छगुम्ममंडवकघरकसु. वनखंडस्य वर्णनं ~154~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy