SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [४] दीप अनुक्रम [8] उपांगसूत्र-१ (मूलं+वृत्तिः) मूलं [४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः भाग - १४ "औपपातिक" वृत्तो- वर्तुलो, लष्टो मनोज्ञः संस्थितो विशिष्टसंस्थानः, श्लिष्टः सङ्गतो, घनो- निविडो, मसृणः-अपरुषः, स्निग्धः - अरुक्षः, सुजातः-सुजन्मा, निरुपहतो-विकारविरहित, उषिद्धः अत्यर्थमुच्चः, प्रवरः-प्रधानः, स्कन्धः-स्थुडं यस्य स तथा, इन्प्रत्ययश्च समासान्तः । 'अणेगनरपवर भुयागेज्झो' अनेकनराणां प्रवरभुजेः- प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः - अनाश्लेष्यो यः स तथा, 'कुसुमभर समोनमंतपत्तल विसालसालो' कुसुमभरेण समवनमन्त्यः पत्रलाः- पत्रवत्यः विशालाः शाला यस्य स तथा । 'महुकरिभ्रमरगणगुमगुमाइयनिलिंतउडितसस्सिरीए' मधुकरी भ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमाइन्त'त्ति कृतगुमगुमेतिशब्देन, नीलीयमानेन - निविशमानेन, उड्डीयमानेन च उत्पतता सश्रीकः सशोभो यः स तथा 'णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्तसमहुरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्ण सुखश्च यः प्रप्तशब्दस्तेन मधुर इव मधुरो मनोज्ञो यः स तथा । अथाधिकृतवाचना- 'कुस बिकुसविसुद्ध रुक्खमूले' कुशा-दर्भाः विकुशा-वल्व (ल) जादयस्तैर्विशुद्धं विरहितं वृक्षानुरूपं वृक्षविस्तर प्रमाणमित्यर्थो मूलं- समीपं यस्य तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् पडिवे ॥ Education internation - से णं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिं लउहिँ छसोवेहिं सिरीसेहिं सत्तवण्णेहिं दहिवपणेहिं लोकहिं धवेहिं चंदणेहिं अजुणेहिं णीवेहिं कुडएहिं सव्वेहिं फणसेहिं दाडिमेहिं सालहिं तालेोहं तमालेहिं पियएहिं पियंमूहिं पुरोवगेहिं रायरुक्खेहिं मंदिरुखखेहिं सब समता संपरिखिते, ते णं तिलया लवइया जाव णंदिरुक्खा कुसविक सविसुद्धरुक्खमूला मूलमंतो कंदमंतो एएासं वण्णओ अशोकवृक्षस्य वर्णनं For Parts Only ~156~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy