________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपातिकम्
भाटले
सू०२
यत्र तत्तथा । 'उवचियचन्दणकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा । 'चंदणघडसुकय- तोरणपडिदुबारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं २ प्रति यस्मिंस्तचन्दनपटसुकृततोरणप्रतिद्वार-18 देशभागं, देशभागाश्च देशा एव । 'आसत्तोसत्तविउलववग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सत-उपरिसं- |बद्धः बिपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारिओ'त्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति । | 'पञ्चवण्णसरससुरभिमुकपुष्फपुंजोवयारकलिए' पश्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुखलक्षणेनोपचारेणपूजया कलितं यत्तत्तथा । 'कालागुरुपवरकुंदुरुक्कतुरुकधूवमबमघन्तगन्धुळ्याभिरामे' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धः उद्भुत-उजूतस्तेनाभिरामं यत्तत्तथा, तत्र 'कुंदुरुकं ति चीडा 'तुरुकति च सिव्हकं । 'सुगन्धवरगंधगंधिए' सुगन्धा ये बरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा । 'गन्धवडिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः । 'नडनट्टे' त्यादि पूर्ववन्नवरमिह भुयगा-भुजङ्गा भोगिन इत्यर्थः, भोजका बा-तदर्थकाः 'मागधा' भट्टा इति । 'बहुजणजाणवयस्स विस्सुयकित्तिए' यहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिक-प्रतीतख्यातिक । 'बहुजणरस आहुस्स'त्ति आहोतुः-दातुः, कचिदिदं न दृश्यते, 'आहुणिजे 'त्ति आहवनीय-सम्प्रदानभूतं । 'पाहुणिज्जेत्ति प्रकर्षेण आहवनीयं । 'अञ्चणिजे' चन्दनगन्धादिभिः । 'वन्दणिजे स्तुतिभिः । 'नमंसणिज्जे' प्रणामतः । पूणिज्जे पुष्पैः। 'सकारणिजे' वस्त्रैः। 'सम्माणणिजे' बहुमानविषयतया । 'कलाणं मङ्गलं देवयं चेइयं विणपणं पजुवासणिज्जे' कल्याणमित्यादिबुद्ध्या विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवतं'।
॥५
॥
SSC
पूर्णभद्रचैत्यस्य वर्णनं
~149~