________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
|देवः 'चैत्यम्' इष्टदेवताप्रतिमा 'दिवे' दिव्यं प्रधानं । 'सच्चे' सत्यं सत्यादेशत्वात् । 'सच्चोवाए' सत्यावपातं । 'सत्यसेव' | सेवायाः सफलीकरणात् । 'सणिहियपाडिहरे' विहितदेवताप्रातिहार्य । 'जागसहस्सभागपटिच्छए' यागाः-पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनान्तरे 'यागभागदायसहस्सपडि
च्छए' यागा:-पूजाविशेषाः भागा-विंशतिभागादयो दायाः-सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा । 'बहुजणों' Mइत्यादि सुगम, नवरं 'पुण्णभद्दचेइयं ' इति अत्र द्विवचनं भक्तिसम्भ्रमविवक्षयेति ॥२॥ I से णं पुषणभरे चेइए एकेणं महया वणसंडेणं सब्बओ समंता संपरिक्खित्ते, से णं वणसंडे किण्हे किण्हो
भासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे गिद्धे गिद्धोभासे तिब्वे तिब्वोभासे किण्हे | लकिण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिडे णिच्छाए तिब्वे तिब्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभूए।
'सचओ समन्ता' इति सर्वतः-सर्वदिक्षु समन्तात्-विदिक्षु । 'किण्हे'त्ति कालवर्णः । 'किण्होभासे'त्ति कृष्णावभासः । कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णायभासः । एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओभासे' प्रदेशान्तरे। & एव, तत्र नीलो-मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः। 'सीए'त्ति शीतः पापेक्षया, बल्याद्या
कान्तत्वात् इति वृद्धाः । 'णिद्धे'त्ति स्निग्धो न तु रूक्षः । 'तिब्बे'त्ति तीब्रो वर्णादिगुणप्रकर्षवान् । 'किण्हे किण्हच्छाएत्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरण
पूर्णभद्रचैत्यस्य वर्णनं, वनखंडस्य वर्णनं
~150~