________________
आगम
(१२)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम [२]
मूलं [२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
| णिज्ने प्रयणिजे सकारणिले सम्माणणिज्जे कल्लाणं मंगलं देवयं चेहयं विणएणं पज्जुवासणिजे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे जागसहस्स भागपडिच्छए बहुजणो अचेइ आगम्म पुण्णभदं चेयं २ ( सू० २ ) ॥
'तीसेत्ति तस्यां 'ण'मित्यलङ्कारे चम्पायां नगर्यो 'उत्तरपुरस्थिमे त्ति उत्तरपौरस्त्ये- उत्तरपूर्वायामित्यर्थः, 'दिसिभाए ति दिग्भागे, पूर्णभद्रं नाम चैत्यं - व्यन्तरायतनं, 'होत्थे 'ति अभवत् । 'चिराईए पुवपुरिसपण्णत्ते' चिरम् - चिरकाल आदि:निवेशो यस्य तच्चिरादिकम्, अत एव पूर्वपुरुषः- अतीतनरैः प्रज्ञतम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं । 'पोराणे 'त्ति चिरादिकत्वात्पुरातनं । 'सद्दिए'त्ति शब्दः प्रसिद्धिः स सञ्जातो यस्य तच्छन्दितं । 'वित्तिए'त्ति वित्तं द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तद्वृत्तिदं । 'कित्तिए'ति पाठान्तरं तत्र कीर्त्तितं जनेन समुत्कीर्त्तितं | कीर्त्तिदं वा । 'णाए'त्ति न्यायनिर्णायकत्वात् न्यायः ज्ञातं वा ज्ञातसामर्थ्यमनुभूत तत्प्रसादेन लोकेनेति । सच्छत्रं सध्वजं सघण्टमिति व्यक्तं । 'सपडागाइप डागमंडिए' सह पताकथा वर्त्तत इति सपताकं तच्च तदेकां पताकामतिक्रम्य या पताका सा अतिपताका तथा मण्डितं यत्तत्तथा वाचनान्तरे- 'सपडाए पडागाइपडागमंडिए'ति । 'सलो महत्थे' लोममयप्रमार्जनकयुक्तं । 'कययेयदिप' कृतवितर्दिक- रचितवेदिकं । 'लाउहोइयमहिए' लाइयं यद्भूमेश्डगणादिनोपलेपनम्, उहोइयं| कुड्यमालानां सेटिकादिभिः संसृष्टीकरणं, ततस्ताभ्यां महितमित्र महितं -पूजितं यत्तत्तथा । 'गोसीससरसरतचंदणदद्दरदिन्नपंचंगुलितले' गोशीर्षेण - सरसरक्तचन्दनेन च दद्देरेण चहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयः तला हस्तका
Eucation Internation
पूर्णभद्रचैत्यस्य वर्णनं
For Parts Use One
~ 148~