________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औषपा-
तिकम्
दयो यस्यां आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:-कूटाकारणाच्छादिता जम्पानविशेषाः, स्यन्दमानिका:-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि-गोलविषयप्रसिद्धानि द्विहस्तप्रमाणानि
पूर्णभदचै० ४ वेदिकोपशोभितानि जम्पानान्येवेति । 'विमउलणवणलिणिसोभियजला' विमुकुलाभिः-विकसितकमलाभिर्नवाभिनलि-1 सू०२
नीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा । 'पंडुरवरभवणसण्णिमहिया' पाण्डुरैः-सुधाधवलैः वरभवनैःप्रासादैः सम्यक् नितरां महितेव महिता-पूजिता या सा तथा । 'उत्ताणणयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकैः अनिमिषितैनयनैः-लोचनैः प्रेक्षणीया या सा तथा । 'पासाइया' चित्तप्रसत्तिकारिणी। 'दरिसणिज्जा' यां पश्यच्चक्षुःश्रम न गपछति । 'अभिरूवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं २ प्रति रूपं यस्याः सा तथेति ॥१॥
तीसे णं चंपाए णयरीए बहिया उत्तरपुरस्थिमे दिसिभाए पुण्णभद्दे णाम चेइए होत्था, चिराईए पुथ्वपुरिसपण्णत्ते पोराणे सदिए वित्तिए कित्तिए णाए सच्छत्ते सज्झए सघंटे सपढागे पडागाइपडागमंडिए सलोमहत्थे कयवेयदिए लाउल्लोइयमहिए गोसीससरसरत्तचंदणदद्दरदिपणपंचंगुलितले उवचियचंदणकलसे चंदणघडमुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउलवद्वग्घारियमल्लदामकलावे पंचवण्णसरससुरहिमुक्कपुष्फपुंजोधयारकलिए कालागुरुपवरकुंदुरुकतुरुकधूवमघमघंतगंधुदुयाभिरामे सुगंधवरगंधगंधिए गंध-४ बद्विभूए णडणट्टगजल्लमल्लमुट्टियवेलवयपवगकहगलासगआइक्खगलंखमखतूणइल्लतुंबवीणियनुयगमागहप- ॥४॥ रिगए बहुजणजाणवयस्स विस्सुरकित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुणिज्जे अच्चणिजे वंदणिज्जे नमस
चंपानगर्या: वर्णनं, पूर्णभद्रचैत्यस्य वर्णनं
~147~