________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
--------- मूलं [...१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
| उलणवणलिणिसोभियजला पंदुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिजा
अभिरूवा पडिरूवा ॥ (सू०१) 1 'विवणिवणिच्छेत्तसिप्पियाइण्णणिन्युयसहा' विषणीनां-वणिक्षथानां हट्टमार्गाणां, पणिजांच-याणिजकानां च, क्षेत्र
स्थानं या सा तथा, शिल्पिमिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसिद्धेर्जनानां निर्वृतत्वेन सुखितत्वेन च निर्वतसुखा च या सा तथा, वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् । 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतु-18 क-रथ्याचतुष्कमेलकं, चत्वरं-बहरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउकचच्चरचउम्मुहमहापहपहेसु | पणियावणविबिहवेसपरिमंडिया' तत्र चतुर्मुख-चतुरिं देवकुलादि, महापथो-राजमार्गः, पन्थाः-तदितरः, ततश्च शृङ्गाटकादिषु पणितापणैः विविधवेषैश्च जनैविविधवेश्याभिर्वा परिमण्डिता या सा तथा । 'सुरम्मा' अतिरमणीया। नरवइपविइण्णमहिवइमहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो राजमार्गों यस्यां सा तथा,
अथवा-नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रविकीर्णा | ॥ महीपतेः प्रभा यस्यां सा तथा । 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा' अनेकैर्वरतुरगैर्मतकुञ्जरैः
रहपहकरत्ति-रथनिकरैः शिविकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानयुग्यैश्च या सा तथा, अथवा-अनेके वरतुरगा
SAREanimal
चंपानगर्या: वर्णनं
~146~