________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
नगर्यधिक
तिकम्
औषपा- जणमणुस्सा हलसपसहस्ससंकिट्टविकिट्ठलट्ठपण्णत्तसेउसीमा कुसंडेअगामपउरा उकछुजवसालिकलिया
गोमहिसगवेलगप्पभूता आयारवंतचेइयजुषइविविहसपिणविट्ठबहुला उक्कोडियगायगंठिभेयभडतकरखंड
रक्खरहिया खेमा णिरुवद्दवा सुभिक्खा बीसस्थसुहावासा अणेगकोडिकुटुंबियाइपणणिब्यसुहा ण॥१ ॥ अरणगजल्लंमल्लमुडियवेलंबयकहगपचगलासगआइक्खगलंखमंखतूणइल्लतुंचवीणियअणेगतालायराणुचरिया
आरामुजाणअगडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभपगासा
इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तु मतिमता स्वयमूद्याः। तत्र योऽयं शंशब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो, यथा 'करेमि भंते ! इत्यादिषु, ततोऽयं वाक्यार्थों जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययो का प्रतिविशेषः ?, उच्यते, काल इति सामान्यकालो वर्तमानावसर्पिण्याश्चतुर्थविभागलक्षणः, समयस्तु सद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव । अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणीचतुर्धारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूलेन हेतुना चम्पा नाम नगरी 'होत्यत्ति' अभवद्, आसीदित्यर्थः । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति ?, उच्यते, अवसर्पिणीत्वारकालस्य । वर्णकान्धवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता, स्तिमिता-भयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः । 'पमुइयजणजाणवया' प्रमुदिताः-हृष्टाः
554
REmirantiMaharana
चंपानगर्या: वर्णनं
~141