________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
SACROSAGA
॥ अर्हम् ।। चतुर्दशपूर्वधरश्रुतस्थविरसंकलितं । श्रीमदभयदेवसूरिसंदृब्धविवरणयुतं ।
श्रीऔपपातिकसूत्रम् । | ॥५॥श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्धवीक्षिता। औपपातिकशास्त्रस्य, व्याख्या काचिद्विधीयते ॥१॥ अथौपपातिक मिति कः शब्दार्थः १, उच्यते, उपपतनमुपपातो-देवनारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमीपपातिकम् ।। इदं चोपाङ्ग वर्तते, आचाराङ्गस्य हि प्रथममध्ययनं शास्त्रपरिज्ञा, तस्याद्योदेशके सूत्रमिदम्-"एव 'मेगसिं नो नायं भवइअस्थि वा मे आया उववाइए, नस्थि वा मे आया उबवाइए, के वा अहं आसी? के वा इह ( अहं) शुए (इओ चुओ) पच्चा यह भविस्सामी" त्यादि, इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपश्यत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपागम् । अस्य चोपोद्घातग्रन्थोऽयम्
तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, रिडस्थिमियसमिहा पमुइयजणजाणवया आइण्ण-III .१ आचारायत्तिकाराभिप्रायेण पवेत्यादिर्भवइपर्यन्तः पाठो द्वितीयसूत्रोपसंहारवाक्यरूपः ।
Rokar
(AM
औपपातिक सूत्रे अत्र “समवसरण-पदं" आरभ्यते
...चंपानगर्या: वर्णनं
~140~