________________
आगम
(११)
प्रत
सूत्रांक
[३४]
दीप
अनुक्रम
[३८-४७]
भाग
14
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
अध्ययनं [२-१०]
मूलं [३४]
श्रुतस्कंध [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र -[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
Education
दुहविवागे दस अज्झयणा एकसरगा दससु चेष दिवसेसु उद्दिसिज्जंति, एवं सुहविवागोवि, सेसं जहा आयारस्स || इति एकारसमं अंगं सम्मत्तं ॥ ११ ॥ ग्रन्थानं १२५० ॥
१ एवमुत्तराणि नवाप्यनुगन्तव्यानीति ॥ समाप्तं विपाकश्रुताख्यैकादशाङ्गप्रदेशविवरणं ॥ इहानुयोगे यवयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु। नोपेक्षणं युतिमदत्र येन, जिनागमे भक्तिपरायणानाम् ॥ १ ॥ कृतिरियं संविप्रमुनिजनप्रधान श्रीजिनेश्वराचार्यचरणकमलच भ्वरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ प्रन्थानं ९०० ॥ श्रीरस्तु ॥
॥ इति श्रीमदभयदेवाचार्यविहितविवरणयुता विपाकदशा गताः समाप्तिम् ॥
Fr Persoal & Private Use O
विपाकश्रुत-अंगसूत्र- [११] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहे
किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
~ 137 ~