________________
आगम
(१२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[]
“ औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्तिः)
मूलं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१२] उपांगसूत्र- [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
AAAAAAAAAAAAA
॥ अर्हम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थ विरप्रणीतं चन्द्रकुलीनश्रीमदभयदेवसूरिविहितश्रीमद्रोणाचार्यशोधितवृत्तियुतं श्रीमदौपपातिकसूत्रम् ।
मुद्रयता झव्हेरीनवलचन्द उदे चन्दवधूनन्दकोराख्यायुताऽमरचन्द्रात्मजहर्षचन्द्रपुत्रीरत्नायुततेजस्याख्याकृतद्रव्य साहाय्येन
आगमोदयसमितिकार्यवाहकः शाह-वेणीचन्द्रः सूरचन्द्रात्मजः
मुद्रितं मोहमय्यां निर्णयसागरमुद्रणयन्त्रे रा० रा० रामचन्द्र येसू शेडगेवारा वीरसंवत् २४४२ विक्रमसंवत् १९७२ काइट. १९१६
| औपपातिक ( उपांग) सूत्रस्य मूल “टाइटल पेज"
प्रथम संस्करणे प्रतयः पाशवी ५०० पण्यं द्वादशाणका: ०१२-० JUNYMMMMMNUNUNUNUNUN
For Perseran the Only
~138~