________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [२], ----------------------- अध्ययनं [२-१०] ----------- ------------ मूलं [३४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके
C
॥९५॥
प्रत सूत्रांक
[३४]
इंदपुरे अणगारे पडिलाभिते जाव सिद्धे ॥ सत्तमं अज्झयणं सम्मत्तं ॥७॥ अट्ठमस्स उक्खेवो-सुघोसं णगरं २ श्रुतछादेवरमणं उजाणं वीरसेणो जक्खो अपणो राया तत्तवती देवी भहनंदी कमारे सिरीदेवीपामोक्खा पंचसया कंधः जाव पुब्वभवे महाघोसे णगरे धम्मघोसे गाहावती धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे ॥ अट्ठमंसू० ३४ अज्झयणं सम्मत्तं ॥ ८॥णवमस्स उक्खेवो-चंपा णगरी पुन्नभद्दे उजाणे पुन्नभद्दो जक्खो दत्ते राया रत्तवई देवी महचंदे कुमारे जुवराया सिरिकतापामोक्खाणं पंचसया कन्ना जाव पुब्बभवो तिगिग्छी णगरी जियसत्तू राया धम्मवीरिये अणगारे पडिलाभिए जाव सिद्धे ॥ नवमं अज्झयणं सम्मत्तं ॥९॥ जति णं दस-18 मस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं सायेयं णामे णगरे होत्था उत्तरकुरुउजाणे पासमिओ जक्खो मित्तनंदी राया सिरिकता देवी वरदत्ते कुमारे वरसेणपामोक्खा णं पंच देवीसया तित्थयरागमणं सावगधम्म पुव्वभवो पुच्छा मणुस्साउए निबद्धे सतदुवारे नगरे विमलवाहणे राया धम्मरुचिनामं अणगारं एजमाणं पासति २ पडिलाभिते समाणे मणुस्साउले निबद्धे इहं उप्पन्ने सेसं जहा सुबाहुपस्स कुमारस्सा |चिंता जाव पवजा कप्पंतरिओ जाव सव्वदृसिद्धे ततो महाविदेहे जहा दढपइन्नो जाव सिज्झहिति बुज्झिहिति० सव्वदुक्खाणमंतं करेति ॥ एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते, सेवं भंते! सेवं भंते!। सुहविवागा (सू०३४) एकारसम ॥१५॥ अंगं सम्मत्तं ॥१०॥ नमो सुयदेवयाए-विवागसुयस्स दो सुयक्खंधा दुहविवागो य सुहविवागो य, तस्थ
दीप
अनुक्रम [३८-४७]
FarPranaamsamumony
अथ तृतीयं अध्ययनात् आरभ्य दशमं अध्ययनं पर्यन्तानि अष्ट-अध्ययनानि अत्र परिकथयतानि
अत्र द्वितिय-श्रुतस्कन्ध: परिसमाप्त:
~136~