________________
आगम
(११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कं ध: [२], ----------------------- अध्य यनं [२-१०] ----------------------- मूलं [३४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३४]
5ॐॐॐॐॐ
उक्खेवो, वीरपुरं णगरं मणोरम उजाणं वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे वलसिरीपामोक्खा पंच-1 सयकन्ना सामीसमोसरणं पुब्बभवपुच्छा उसुयारे नयरे उसभदत्ते गाहावई पुष्फदत्ते अणगारे पडिलाभेमगुस्साउए निबद्धे इह उप्पन्ने जाच महाविदेहे वासे सिज्झिहिति ॥ सुहविवागे तइयं अज्झयणं सम्मत्तं ॥३॥ चोत्यस्स उक्खेवो-विजयपुरं णगरं गंदणवणं [मणोरमं] उजाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया जाव पुन्वभवे कोसंबी णगरी धणपाले राया बेसमणभद्दे
अणगारे पडिलाभिते इह जाव सिद्धे ॥ चोत्थं अज्झयणं सम्मत्तं ॥ ४॥ पंचमस्स उक्खेवओ-सोगंधिया माणगरी नीलासोए उजाणे सुकालो जक्खो अप्पडिहओ राया सुकन्ना देवी महचंदे कुमारे तस्स अरहदत्ता
भारिया जिणदासो पुत्तो तित्थयरागमणं जिणदासपुब्वभवो मज्झमिया णगरी मेहरहो राया सुधम्मे अणगारे पडिलाभिए जाव सिद्धे ।। पंचमं अज्झयणं सम्मत्तं ॥५॥ छट्ठस्स उक्खेवओ-कणगपुरं णगर मासेयासोयं उज्जाणं वीरभद्दो जक्खो पियचंदो राया सुभदा देवी वेसमणे कुमारे जुवराया सिरीदेवीपा-12
मोक्खा पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं धनवती जुवरायापुत्ते जाव पुब्वभवो मणिवया नगरी |मित्तो राया संभूतिविजए अणगारे पडिलाभिते जाव सिद्धे ॥ छठं अज्झयणं सम्मत्तं ॥६॥ सत्तमस्स उक्खेवो, महापुरं णगरं रत्तासोगं उज्जाणं रसपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रत्सवईपामोक्खाओ पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं जाव पुत्वभवो मणिपुरं णगरं णागदत्ते गाहावती|
दीप अनुक्रम [३८-४७]
65656
अनु.१८
Heluneurary.orm
अथ तृतीयं अध्ययनात् आरभ्य दशमं अध्ययनं पर्यन्तानि अष्ट-अध्ययनानि अत्र परिकथयतानि
~135