SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (११) भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः ) श्रुतस्कंध: [२], ----------------------- अध्ययनं [१] ----------- --------- मूलं [३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक [३३] महता०, तस्स अदीणसत्तुस्स रनो धारणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्या, तते णं साधारणी देवी अन्नया कयाइ तसिं तारिसगंसि वासघरंसि सीहं सुमिणे पासति जहा मेहस्स जम्मणं तहा भाणियब्व जाव सुबाहुकुमारे अलं भोगसमत्धं चा जाणंति, अम्मापियरो पंच पासायवर्डिसगसयाई करावेति अम्भुग्गय भवणं एवं जहा महाबलस्स रनो गवरं पुष्फचूलापामोक्खाणं पंचण्डं रायवरकन्नयसपाणं एगदि १'तंसि तारिसगंसि वासभवणंसी ति तस्मिन् तादृशे-राजलोकोचिते वासगृहे इत्यर्थः। २'जहा मेघस्स जम्मणं' ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापि सा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नासीह । 'सुबाहुकुमार' इह यावत्करणादिदं दृश्यं-बावत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाजानि-श्रोत्र २ चक्षु ४ र्माण ६ रसना - स्वर ८ मनो ९ लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य स तथा, 'अट्ठारसदेसीभासाविसारए' इत्यादि जाव अलं भोगसमस्ये जाए यावि हुत्या, तए णं तस्स सुबाहुस्स अम्मामियरो सुबाई कुमारं वायत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणति जाणित्ता पश्च प्रासादावतंसकशतानि कारयन्ति, किंभूतानि ? इत्याह-अभुग्गय'त्ति 'अन्भुग्गयमूसियपहसिए' इत्यादि, 'भवर्णति एकं च भवनं कारयंति, अथ प्रासादभवनयोः कः प्रतिविशेषः १, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणोच्ट्रयः भवनं त्वायामापेक्षया पादौनसमुच्छ्रयमेवेति, इह च प्रासादा वधूनि मिचं भवनं च कुमाराय, 'एवं जहा महाबलस्स'त्ति भवनवर्णको विवाहवक्तव्यता च यथा भगवत्यां महाबलस्योक्ता एवमस्यापि वाच्या. केवलं तन्त्र कमल श्रीप्रमुखानामित्युक्तह पुष्पचूडाप्रमुखा-15 नामिति वाच्यम् , एतदेव दर्शयन्नाह-नवर'मित्यादि । दीप अनुक्रम [३५-३७] ~125~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy