________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [२], ----------------------- अध्ययनं [१] ----------- --------- मूलं [३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३३]
विपाके वसेणं पाणिं गिण्हावेंति, तहेव पंचसतिओ जाव उप्पिं पासायवरगते फुट जाव विहरति, तेणं कालेणं १ सुबाह्य
तणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीणसत्तू जहा कोणिओ निग्गतोल
सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा गया, तते णं से सुचाहकुमारे सू०३३ ॥१०॥
१'तहेब'त्ति यथा महावलस्येत्यर्थः, 'पंचसइओ दाओ'त्ति पंचसयाई हिरनकोडीणं पंचसयाई सुवष्णकोडीणं' इत्यादि दानं वाच्यम् , इह यावत्करणादेवं दृश्य–'तए णं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयई' इत्यादि वाच्यं यावत् | 'अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालमाइयं दलयति, तए णं से सुबाहुकुमारे'त्ति, 'उप्पि पासायवरगए' प्रासादव- |
रस्य उपरिस्थित इत्यर्थः, 'फुट्ट' इह यावत्करणादिदं दृश्य-'फुटमाणेहिं मुइंगमथएहि' स्फुटद्भिर्मदनमुखपुटैरतिरमसास्फालनादित्यर्थः, ₹वरतरुणीसंपउत्तेहिं'वरतरुणीसंप्रयुक्तैः 'बत्तीसइबद्धेहिं नाडएहिं' द्वात्रिंशद्भिर्भक्तिनिवद्धैः द्वात्रिंशत्पात्रनिबद्धैरिलान्ये 'उबगिज
|माणे उवलालिजमाणे माणुस्सए कामभोगे पचणुरभवमाणे'त्ति, 'जहा कूणिए'त्ति यथा औपपातिके कोणिकराजो भगबन्दनाय | निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भावः । 'सुबाहूवि जहा जमालि तहा रहेण निग्गउत्ति, अयमर्थ:-येन भगवतीमें वर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्यं
'समणस्स भगवओ महावीरस्स छत्ताइच्छचं पडागाइपडाग विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासिता रहाओ X ॥९ ॥ | पचोरुहाइ २ सा सगणं भगवं महावीरं बंदइ नमसइ बंदित्ता नमंसित्ता'
दीप अनुक्रम [३५-३७]
~126~