________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [२], ----------------------- अध्ययनं [१] ----------- --------- मूलं [३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
१सुबाह
विपाके श्रुत०२
ध्ययन
सू०३३
॥
९
॥
प्रत सूत्रांक
CocketNCREASEC4
C
+
[३३]
अथ बीयसुयक्खंधो। अथ द्वितीयश्रुतस्कन्धस्य प्रथमाध्ययने किञ्चिल्लिख्यते
तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिले चेइए सोहम्मे समोसढे जंबू जाव पलूवासमाणे एवं वयासी-जति णं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पण्णत्ते सुहविवागाणं भंते! समणेणं जाव संपत्तेणं के अढे पन्नते?, तते णं से सोहम्मे अणगारे जंबू अणगारं एवं वयासी-एवं खलु जंबू। समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा-सुबाहू१ भद्दनंदी २ य, सुजाए य ३ सुवासवे ४। तहेव जिणंदासे ५, धणपती य ६ महब्बले ७॥१॥ भहनंदी ८ महाचंदे ९ वरदत्ते १० जति णं भंते! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स सुहविवागाणं जाव संपत्तेणं के अट्टे पण्णते?, तते णं से सुहम्मे अणगारे जंबू अणगारं एवं वयासी -एवं खलु जंबू! तेणं कालेणं तेणं समा हत्थीसीसे नाम णगरे होत्था रिद्ध०तस्स णं हस्थिसीसस्स नगरस्स पहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पुष्फकरंडए णामं उजाणे होत्था सब्बोउय०, तत्व णं कयवणमालपियस्स जक्खस्स जक्खाययणे होत्था दिवे, तत्थ णं हस्थिसीसे णगरे अदीणसत्तू णामं राया होत्था
१ 'सव्वोउयत्ति इदमेवं दृश्यं—'सम्बोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए ४'।
दीप अनुक्रम [३५-३७]
अत्र द्वितीय-श्रुतस्कंध: आरब्ध: अथ प्रथमं अध्ययनं “सुबाहु" आरभ्यते
~124~