________________
आगम
(११)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[३३]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
अध्ययनं [९]
मूलं [३१]
श्रुतस्कंध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
देवदत्तं दारियं पूसणंदस्स जुवरन्नो भारिषत्ताए बरेह, जतिवि सा सयंरज्जसुक्का, तते णं ते अभितराणिजा पुरिसा वेसमणेणं रन्ना एवं वृत्ता समाणा हडतुडा करपल जाव पडिसुर्णेति २ पहाया जाव सुद्धप्पावेसाई संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्थवाहे ते पुरिसे एज्यमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्ट आसणाओ अम्भुट्ठे आसणाओ अम्मुट्ठित्ता सत्तहृपयाई पचग्गते आसणेणं उवनिमंतेति २ ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किं आगमणप्पओयणं १, तते णं ते रायपुरिसा दत्तं सत्यवाहं एवं वयासी -- अम्हे णं देवाणु० तव धूयं कण्ह सिरीए अत्तयं देवदत्तं दारियं प्रसनंदिस्स जुवरण्णो भारियत्ताते वरेमो, तं जइ णं जाणासि देवा० जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं देवदत्ता भारिया पुसणंदिस्स जुवरण्णो, भण देवाशुप्पिया! किं दलयामो सुकं, तते णं से दत्ते अभिंतरद्वाणिज्जे पुरिसे एवं बयासी एवं चेच णं देवाणु| प्पिया! मम सुकं जनं बेसमणे राया मम दारियानिमित्तेणं अणुगिण्हति, ते ठाणेजपुरिसे विपुलेणं पुप्फव| स्थगंधमल्लालंकारेणं सकारेति २ पडिविसज्जेति तते णं ते ठाणिजपुरिसा जेणेव बेसमणे राया तेणेव उवाग१ 'जइवि [य] सा सयं रज्जसुकत्ति यद्यपि सा स्वकीयराज्यशुल्का-स्वकीयराज्यलभ्येत्यर्थः । २ 'जुत्तं वत्ति सङ्गवं पत्तं | वत्ति पात्रं वा 'सलाहणिज्जं वत्ति लाध्यमिदं 'सरिसो वत्ति उचितसंयोगो वधूवरयोः ।
For Parts Only
war
•••• अत्र मूल संपादने सूत्र - क्रमांकने एका स्खलना दृश्यते यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, [ मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पडा है।
~ 115~