________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [९] ----------- --------- मूलं [३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
RSSC+ACK
सू०३१
विपाके गच्छति र सा वेसमणस्स रन्नो एयमढे निवेदेति, तते णं से दत्ते गाहावती अन्नया कयावि सोभणसि तिहिकरण-| Deदेवदत्ता. श्रुत०१
दिवसनक्खत्तमुहुत्तंसि विपुलं असणं ४ उवक्खडावेइ २त्ता मित्तनाति० आमंतेति हाते जाव पायच्छित्ते श्यामायाः
सुहासणवरगते तेणं मित्त सद्धिं संपरिबुडे तं विउलं असणं ४ आसाएमाणा ४ विहरति जिमियभुत्तु- सपत्नीनां ॥८५॥
सरागया. आयंते ३ तं मित्तनाइनियग० विउलगंधपुष्फजावअलंकारेणं सकारेति स०२ देवदत्तं दारिय| मृतिःश्वपहायं विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहति २ सुबहुमित्त जाव सद्धिं संपरिबुडा सव्वइ-18 श्वामारणं हीए जाब नाइयरवेणं रोहीडं नगरं मझमज्झेणं जेणेव वेसमणरपणो गिहे जेणेव वेसमणे राया तेणेव उवागच्छंति २त्ता करयल जाव वद्धाति २त्ता वेसमणस्स रन्नो देवदत्तं भारियं उवणेति, तते णं से वेसमणे | राया देवदत्तं दारियं उवणियं पासति उचणियं पासित्ता हतुट्ठ० विउलं असणं ४ उबक्खडावेति २ मित्तनाति आमंतेति जाव सकारेति २ पूसणंदिकुमारं देवदत्तं च दारियं पट्टयं दुरूहेति २त्ता सियापीतेहिं कलसेहिं मज्जावेति २सा वरनेवस्थाई करेति २त्ता अग्गिहोमं करेति पूसणंदीकुमारिं देवदत्ताए दारियाते
१ 'आयते'त्ति आचान्तो जलग्रहणात् 'चोक्खे'त्ति चोक्षः सिक्थलेपाद्यपनयनात्, किमुक्तं भवति ?–'परमसुईभूए'त्ति असन्तं शुचीभूत इति । २ 'हाय' यावत्करणादिदं दृश्य-कयबालिकम कयकोउयमंगलपायच्छित्तं सन्यालंकारे'त्ति । ३ 'सुबहु मित्त'18In इत्यत्र यावत्करणात् 'णियगसयणसंबंधिपरिजणेण'त्ति दृश्यम् ।
३१
दीप अनुक्रम
[३३]
... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू०३० स्थाने सू० ३१ इति क्रम मुद्रितं, [मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
~116~