SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [३१] दीप अनुक्रम [33] भाग-१४ "विपाकश्रुत" अंगसूत्र - ११ ( मूलं + वृत्तिः) श्रुतस्कंध [१]. अध्ययनं [९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [११], अंगसूत्र -[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः मूलं [३१] अनु. १६ - एवं संपेहेन्ति सामाए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ २ विहरंति, तते गं सा सामा देवी इमीसे कहाए लद्धट्ठा समाणी एवं वयासी एवं खलु सामी ! मम पंचण्हं सबत्तीसवाणं पंच माइसपाई इमी से कहाए लद्ध० समा० अन्नमन्नं एवं बयासी एवं खलु सीहसेणे जाव पडिजागरमाणीओ विहरंति, तं न नज्जति णं मम केणवि कुमरणेणं मारिस्सतित्तिकहु भीया जेणेव को घरे तेणेव उधागच्छति २ सा ओहय जाव झियाति, तते णं से सीहसेणे राया इमीसे कहाए लडट्ठे समाणे जेणेव कोवघरए जेणेव सामा देवी तेणेव उवागच्छति २ सा सामं देविं ओह० जाव पासति २ त्ता एवं वयासी-कि देवाणुपिया ! जाव ओह० शियासि ?, तते णं सा सामा देवी सीहसेणेण रण्णा एवं वृत्ता समाणा उष्णओफेणीयं सीहसेणं रायं एवं वयासी एवं खलु सामी । मम एगूणपंचसवत्तीसयाणं एगूणपंच [धाई] माइ Internationa १ 'भीया जेण'त्ति 'भीया तत्था जेणेवेत्यर्थः । २ 'ओहयजाव' इह यावत्करणादिदं दृश्यम् - ओहयमणसंकप्पा भूमीगयदिट्ठिया करतलपल्हत्यमुही अट्टज्झाणोवगय'ति । ३ 'उप्फेणउप्फेणियं' ति सकोपोष्मवचनं यथा भवतीत्यर्थः । ४ इतोऽनन्तरवाक्यस्यैकैकमक्षरं पुस्तकेषूपलभ्यते तचैवमवगन्तव्यम् —' एवं खलु सामी ! ममं एगुणगाणं पंचपं सबत्तीसयाणं एगूणपंचमाइसयाई इमीसे कहाए लडहाई सवणयाए अन्नमनं सहावेंति अन्नमन्नं सहावेता एवं वयासी एवं खलु सीइसेणे राया सामाए देवीए मुच्छिए अम्हं धूयाओ नो आढाइ नो परियाणाइ अणाढाएमाणे अपरियाणमाणे बिहरइ।' 'जा' इति यावत्करणात् तवेदं दृश्यं तं सेयं खलु अम्ह सामं देवीं अग्गिपओगेण वा विसप्पओगेण वा सत्यप्पओगेण वा जीवियाओ वबरोवित्तए, एवं संपेदेइ संपेहित्ता ममं अंतराणि छिद्दाणि पढिजागरमाणी ओचिह्नति, तं न नव्बइ सामी ! भ्रमं केणइ कुमरणेणं मारिस्संतित्तिकट्टु भीया' यावत्करणात् 'तत्था तसिया उब्बिग्गा ओहह्यमणसंकप्पा भूमीगयदिट्ठीया' इत्यादि दृश्यं, ------- For PaPa Lise Only ~ 111~ waryr •••• अत्र मूल संपादने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं [मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है। इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy