________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [९] ----------- --------- मूलं [३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
३१
विपाके सयाणं इमीसे कहाए लद्ध समा. अन्नमन्ने सदाति २ एवं बयासी-एवं खलु सीहसेणे राया सामाए ९देवदत्ता. श्रुत०१|| देवीए उवरि मुच्छिए अम्हा गं धूआ णो आढाति जाव अंतराणि अछिहाणि पडिजागरमाणीओ बिह- श्यामायाः
रति तं न नजति भीया जाव झियामि, तते णं से सीहसेणे राया सामं देवि एवं वयासी-मा णं तमं सपत्नीनां ॥८३॥ देवाणुप्पिया! ओह जाच झियाइसि, अहन्नं तह पत्तिहामि जहा णं तव णस्थि कत्तोवि सरीरस्स आवाहे
मृतिः श्ववा पवाहे वा भविस्सतित्तिका ताहिं इहाहिं ६ समासेति, ततो पडिनिक्खमति २त्ता कोडुंबियपुरिसे वामारण सहावेइ २त्सा एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! सुपइट्ठस्स गरस्स बहिया एगं महं कृडागार
सू०३१ सालं करेह अणेगक्खंभसयसन्निविटुं० पासा०४ करेह २ मम एयमाणत्तियं पचपिपणह, तते ण ते कोडुबि-| रायपुरिसा करयल जाव पडिसुणेति २ सुपइट्टनगरस्स बहिया पचत्थिमे दिसीविभाए एग महं कूडागार
सालं जाव करेंति अणेगक्खंभस० पासा.४ जेणेव सीहसेणे राया तेणेव उवागच्छति २त्ता तमाणत्तियं पचप्पिणंति, तते णं से सीहसेणे राया अन्नया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंच-17 माइसयाई आमतेति, तते णं तासिं एगणापंचदेवीसयाणं एगणपंचमाइसयाई सीहसेणेणं रन्ना आम
१ 'घत्तिहामिति यतिष्ये 'नस्थिति न भवत्ययं पक्षो यदुत 'कत्तोइ'त्ति कुतश्चिदपि शरीरकप आनाधा का भविष्यति, तत्र आवाधः-ईषत्पीडा प्रबाध:-प्रकृष्टा पीदैव 'इतिकट्ठति एवमभिधाय । २'अणेगक्खंभिय'त्ति अनेकस्तम्भशतसन्निविष्ठामित्यर्थः, 'पासा' इत्यनेन 'पासाईयं दरिसणिजं अभिरूवं पडिरूवमिति दृश्यम् ।
दीप अनुक्रम
[३३]
... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू०३० स्थाने सू० ३१ इति क्रम मुद्रितं, [मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
~112~