________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [९] ----------- --------- मूलं [३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
A
प्रत
सूत्रांक [३१]
विपाकेहीण० जुवराया, तते णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अन्नया कयाइं पंच पासायवडिंसयस- ९ बृहस श्रुत०१ याति काति, अन्भुग्गत,तए णं तस्स सीहसेणस्स कुमारस्स अन्नया कयावि सामापामोक्खाणं पंचण्हं राय-तिदत्ताध्य.
चरकनगसयाणं एगदिवसे पाणिं गिण्हावेंसु पंचसयओ दाओ, तते णं से सीहसेणे कुमारे सामापामो- बृहस्पति1८२॥
क्खाहिं पंचहिं सयाहिं देवीहिं सद्धिं उपि जाव विहरति, तते णं से महसेणे राया अन्नया कयाइ कालध- दत्तभवतम्मुणा संजुत्ते नीहरणं राया जाए महता, तए णं से सीहसेणे राया सामाए देवीए मुच्छिते ४ अव- मागुत्तरसेसाओ देवीओ नो आढाति नो परिजाणाति अणादाइजमाणे अप० विहरति, तते णं तासिं एगूणगाणं भवाः पंचण्हं देवीसयाण एगूणाई पंचमा [धाई]सयाई इमीसे कहाए लट्टाई समाणाई एवं खलु सामी! सीहसेणे हु
सू०१० राया सामाए देवीए मुछिए ४ अम्हें धूयाओ नो आढायति नो परिजाणंति अणा० अप० विहरति, तं सेयं खल्लु अम्हं सामं देवीं अग्गिपओगेण वा विसप्पओगेण वा सत्यप्पओगेण वा जीवियातो घबरोवित्तए,
१'अन्भुग्गय'त्ति इदमेवम् –'अम्भुग्णयमूसिवपहसिए व अभ्युदतोच्छ्रितानि-अत्यन्तोचानि प्रहसितानि च-इसितुमारधानि चेत्यर्थः, 'मणिकणगरयणचित्ते' इत्यादि, 'एगं च णं महं भवणं करिति अणेगखंभसयसमिविह' मित्यादि भवमवर्णकसूत्रं दृश्यम् । २ 'पंचसयो दाओ'त्ति हिरण्यकोटिसुवर्णकोटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थानां पञ्चपञ्चशतानि सिंहसेनकुमाराय| पितरौ दत्तवन्तावित्यर्थः, स च प्रत्येक खजायाभ्यो दत्तवानिति । ३ 'महया' इत्यनेन 'मयाहिमवंतमहंतमलयमंदरमहिंदसारे इत्यादि |
८२॥ राजवर्णको दृश्यः।
%%ACEBCACAS
दीप अनुक्रम
[३३]
... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं , [मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है। इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
~110~