SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [९] ----------------------- मूलं [३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति: 45% अथ बृहस्पतिदत्ताख्यं नवममध्ययनम् । Accoom प्रत सूत्रांक ANSAR अथ नवमे किञ्चिल्लिख्यते जइ णं भंते ! उक्खेवो णवमस्स, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रोहीडए नाम नगरे होत्या, रिद्ध०, पुढवीवडेंसए उज्जाणे धरणो जक्खो समणदत्तो राया सिरी देवी पूसनंदी कुमारे जुवराया, तत्व णं रोहीडए नगरे दत्ते णामं गाहावती परिवसति अढ० कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कन्न-1 |सिरीए अत्तया देवदत्ता नाम दारिया होत्या अहीण. जाव उकिट्ठा उभिट्टसरीरा, तेणं काले० तेणं समर सामी समोसढे जाव परिसा निग्गया, लेणं का० तेणं समएणं जेतु अंतेवासी छटुक्खमण तहेव जाव राय-14 मग्गं ओगाडे हस्थी आसे पुरिसे पासति,तेसिं पुरिसाण मज्झगयं पासति एग इत्थियं अवउद्धगवंधणं उक्खित्तकन्ननासं जाच सूले भिजमाणं पासति, इमे अन्भथिए तहेव निग्गए जाव एवं बयासी-एसा णं भंते ! इस्थिया पुब्वभवे का आसी?, एवं खलु गोयमा! तेणं का० तेणं साइहेब जंबुद्दीवे दीये भारहे वासे सुपइ नामं नगरे होत्था रिद्ध०, महसेणे राया, तस्स णं महासेणस्स रक्षो धारणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेणस्स रन्नो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था अ दीप अनुक्रम [३३] wirectorarycom अथ नवमं अध्ययनं “देवदत्ता" आरभ्यते ...अत्र शीर्षकस्थाने अध्ययनस्य नाम्न: विषये कश्चित् स्खलना संभाव्यते- यत् "देवदत्ता" स्थाने 'बृहस्पतिदत्त' इति मुद्रितं ... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं , मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है। इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है। वास्याम सातदाता पति मानिस सत्र का ~109~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy