SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ---- मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४१-४२] दीप अनुक्रम [४३-४४] कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवंमभ्युपगमे सति यंदसि- नास्त्युत्थानादि इति तत्ते मिथ्याअसत्यमित्यर्थः ॥ (म्.४१-४२) | तए णं से सद्दालपुत्ते आजीविओवासए समणस्म भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्तुद्र जाव हियए जहा आणन्दो तहा गिहिधम्म पडिवज्जइ, नवरं एगा हिरण्णकोडी निहाणपउना एगा हिरण्णकोडी बुद्धिपउना एगा हिरण्णकोडी पदित्थरपउना एगे वए दसगोसाहस्सिएणं वएण जाव सभणं भगवं महावीरं वन्दइ नमसइ ना जेणेब पोलासपुरे नयरे तेणेव उवागच्छइ २ चा पोलासपुरं नयरं मझमज्झेणं जेणेव सए गिहे जेणेव । अग्गिमित्ता भारिया तेणेव उवागच्छइ २ ता अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुम समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुव्वइयं सत्ससिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि, तए णं सा अग्गि|मित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहति एयम₹ विणएण पडिसुणेइ ॥ तए णं से सद्दालपुने समणोवासए कोडुम्बियपुरिसे सद्दावेद २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिएहिं जम्बूणयामयकलावजोत्नपइविसिट्ठएहिं रययामयघण्टसुत्तरज्जुगवरकञ्चणखइयनस्थापग्गहोग्गहियएहिं नीलप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजा For P LOW सद्दालपुत्र-श्रमणोपासक: एवं तस्य गृहिधर्मस्वीकरणम् ~95
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy