SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ---- मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सपासक- दशाङ्गे सदालपुत्राध्य प्रतिबोधः प्रत ॥४२॥ सूत्रांक [४१-४२] दीप अनुक्रम [४३-४४] निसामेत्तए, तए णं समणं भगवं महावीरे सहालपुत्तस्स आजीविओवास गरस सीसे य जाव धाम परिवद ॥ ( सूत्रं. ४२), 'वायाह यगति वाताहतं वायुनेपछोपमानीतमित्यर्थः, 'कोलाल भण्डति कुलाला:-कुम्भकासः तेषादि कालाल तच तद्भाण्डं च-पण्यं भाजनं वा कौलालभाण्डम्, एतरिकं पुरुषकारेणेतरथा वा क्रियते इति भगवता पृष्टे स गोशालकमतेन नियतिवादलक्षणेन भाक्तित्वात्पुरुषकारेणेत्युत्तरदाने च स्वमतक्षीतपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारेण इत्यवोचत्, ततस्तदभ्युपगतनियतिमनिरासाय पुनः प्रश्नयत्राह-सहाल पुत्त' इत्यादि, यदि तब कचित्पुरुषो वासाहत वा आममित्यर्थः 'पक्केलयं वत्ति पकं वा अग्निना कृतपाकं अपहरेद्धा चोरयेत् विकिरद्वा-इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन आश्छिद्यावा हस्तादुद्दालनेन पाठान्तरेण विच्छिन्यादा-विविधप्रकारै छेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहित्विा त्यजेदिति। बजासि त्ति निर्वयसि 'आओसेज्जा बत्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि हन्मि वा दण्डादिना बनामि वा रज्ज्वादिना, तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना - निच्छोटयामि वा धनादित्याजनेन निर्भर्त्सयामि वा परुपवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि । मारयामीत्यर्थः ॥ इत्येवं भगवास्तं सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगमं ग्राहयित्वा तन्मतविघटनायाह-'सबाल पुत्त इत्यादि, न खलु तब भाण्डं कश्चिदपहरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्युत्थानादि, अथ ४२॥ Saintairat ANITA सद्दालपुत्र-श्रमणोपासक: एवं तस्य मिथ्यात्व-परित्याग: ~94~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy