________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [६],
---- मूलं [३५-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक- दशाड़े
॥३७॥
प्रत सूत्रांक [३५-३६]
दीप अनुक्रम [३७-३८]
मालिपुत्तस्स धम्मपणती नस्थि उट्ठाणे इ वा जाव नियया सबभावा, मञ्जली णं समणस्स भगवओ महावीरस्स कुण्डकोधम्मपण्णनी अस्थि उट्ठाणे इ वा जाव अणियया सवभावा, तुमे णं देवा ! इमा एयारूवा दिव्वा देविडी दिवालिकाध्य देवजुई दिब्वे देवाणुभावे किणा लद्धे किणा पत्ते किणा अभिसमन्नागए किं उट्ठाणेणं जाब पुरिसक्कारपरक्कमेणं देवेन बादः उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तए णं से देवे कुण्डकोलियं समणोवासयं एवं वयासीएवं खलु, देवाणुप्पिया ! मए इमेयारूवा दिवा देविटी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमनागया तए णं से कुण्डकोलिए समणोवासए तं देवं एवं वयासी-जइ णं देवा ! तुमे इमा एयारूवा दिया देविड्डी
अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नस्थि उट्ठाणे इ वा पते किं न देवा?, अह णं देवा ! तुमे इमा एयरुवा दिव्या देविडी ३ उट्ठाणेणं जाव परक्कमेणं लदा पना अभिप्तमन्नागया तो जं वदसि-सुन्दरी णं गोसालस्स मङ्गुलिपुत्तस्स धम्मपण्णनी-नस्थि उट्ठाणे इ वा जाव नियया सवभावा, मङ्गुली णं समणस्त भगवओ महावीरस्स धम्मपण्णत्ती-अस्थि उदाणे इ वा जाव अणियया सब्वभावा, तं ते मिच्छा ॥ तए थे| से देवे कुण्डकोलिएणं समणोवासएणं एवं वुत्ते समाणे सरि जाव कलुप्ससमावन्ने नो संचाएइ कुण्डकोलियम समणोवासयस्स किंचि पामोक्खमाइक्खिनए, नाममुद्दयं च उनरिज्जयं च पुढविसिलापट्टए ठवेडरता जामेव दिसें | पाउभए तामेव दिसि पडिगए। तेणं कालेणं तेणं समएणं सामी समोसडे, तर णं से कुण्डकोलिए समगोवासर इमीसे कहाए लद्धटे हट्ठ जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासइ धम्मकहा (सू. ३६ )
॥३७॥
SARI
REaratund
कंडकोलिक-श्रमणोपासकः एवं मिथ्यादृष्टि: देवकृत: मिथ्यात्व प्रेरणा
~84 ~