________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [४],
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सुरादेवा.
प्रत
रोगतङ्का
सूत्रांक [३१]
न्तोप०
पपासक-15 केऽवि पुरिसे सरीरंसि जमगसमगं सोलस रोगायले पक्खिवइ, एस णं केवि पुरिसे तुम्भं उपसर्ग करेइ, सेसं जहा
चुलणीपियस्स तहा भणइ, एवं सेसं जहा चुलणीपियस्स निरवसेसं जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उववन्ने । |चत्तारि पलिओवमाई ठिई, महाविदेहे वासे सिज्झिहिइ ५, निक्खेवो ॥ (सू. ३१)
सत्तमस्स अङ्कस्स उवासगदसाणं चउत्थं अज्झयणं समन। 'जमगसमगं' ति योगपधेनेत्यर्थः, 'सासे इत्यादौ यावत्करणादिदं दृश्य-सासे १ कासे २ जरे ३ दाहे ४, कुच्छिले ५ भगन्दरे ६ । अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारए ११ ॥ १ ॥ अच्छिवेयणा १२ कण्णवेयणा १३ कण्डू १४ उदरे १५ कोढे १६ ॥ अकारकः-अरोचकः ॥ (सू. ३१)
॥ इति चतुर्थाध्ययनविवरणं समाप्तम् ॥
अनुक्रम [३३]
SARERatunintannational
Auditurary.com
| अत्र चतुर्थ अध्ययनं परिसमाप्त
~80