________________
आगम
(७)
भाग-१३ "उपासकदशा' अध्ययन [४],
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३१]
दीप
स्थिया ४ जइ णं तुम सीलाई जाव न भञ्जसि तो ते जेटुं पुत्रं साओ गिहाओ नीणेमि २ ता तब अगओ घाए-1 मि २ ता पञ्च सोल्लए करेमि आदाणभरियांसि कडाहयंसि अद्दहेमि २ चा तव गायं मसण य सोणिएण य आयश्चामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविजसि, एवं मज्झिमयं, कणीयसं, एक्केके पश्च सोल्लया, तहेव करे, जहा चुलणीपियस्स, नवरं एक्केके पश्च सोल्लया, तए णं से देवे सुरादेवं समणोवासय चउत्थंपि एवं बयासी-हं भो । सुरादेवा ! समणोवासया अपत्थियपत्थिया ४ जावन परिचयास तो ते अज सरीरंसि जमगसमगमेव सोलस रोगायले पक्खिवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अदृदुहट्ट जाव ववरोविजसि, तए णं से मुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चपि तच्चपि भणइ जाव ववरोविज्जसि,तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं बुत्तस्स समाणस्स इमयारूवे अज्झथिए ४-अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेट्टे पुतं जाव कणीयसं जाव आयञ्चइ, जेऽवि य इमे सोलस रोगायङ्का तेऽवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं मेयं खलु ममं एयं पुरिमं गिण्हित्तएनिकहु उद्याइए. सेऽवि य आगासे उप्पइए, तेण य खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छता एवं वयासी-किण्णं देवाणुप्पिया ! तुम्भोहि महया महया सदेणं कोलाहले का?, तए णं से सुरादेवे ममणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहेइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कणीयसं, नो खलु देवाणुाप्पिया ! तुम्भ
अनुक्रम [३३]
SAREauratonintamational
Aurauranorm
सुरादेव-श्रमणोपासक: एवं देवकृत-उपसर्ग:
~79~