SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [३], ---- मूलं [२८-२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८-२९] दीप अनुक्रम [३०-३१] तए णं से चुलणीपिया समणोवासए पढमं उवासगपडिमं उबसम्पजिला पं विहरद, पढमं उवासगपडिमं । अहासू जहा आणन्दो जाव एक्कारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव मोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणप्पभे विमाणे देवताए उववन्ने । चत्तारि कपलिओवमाई ठिई पण्णता । महाविदेहे वासे सिज्झिहिइ ५॥ निक्खेयो ( स. २९) " सनमस्स अङ्गस्स उधासगदसाणं तइयं अज्झयणं समत्तं ॥ 'तओ मंससोल्ले' ति त्रीणि मांसशूल्यकानि झूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदाणभरिकोयंसि' ति आदाणम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायाग्नावुत्ताप्यते तद्धृते, 'कडाहंसित्ति कटाहे-लोहमयभाजन विशेषे, आद्रहयामि-उत्काथयामि 'आयञ्चामि' ति आसिञ्चामि || 'एस णं तए विदरिसणे दिद्वे' त्ति एतच्च त्वया विदर्शन -विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गवए' त्ति भनवता, स्थूलपाणातिपातविरतेर्भावतो भग्नत्वात् , तद्विनाशार्थ कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात् , 'भग्ननियम:' कोपोदयेनोचरगुणस्य क्रोधाभिग्रहरूपस्य भग्नत्वात् , 'भग्नपोषधः अव्यापारपौषधभङ्गन्त्वात् , 'एयस्स' त्ति द्वितीयार्थत्वात् षष्ठ्याः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिकमाहि-निवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिका कुत्सां विधेहि, विउट्टाहि-वित्रोटय तद्भावानुबन्धच्छेदं विधेहि, विसोदेहि-अतिचारमलक्षालनेन अकरणयाए अब्भु हि-तदकरणाभ्युपगमं कुरु, 'अहारिहं तबोकम्मं पायच्छित्तं ~77~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy