________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [३],
---- मूलं [२८-२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सपासक
॥३३॥
प्रत सूत्रांक [२८-२९]]
दीप अनुक्रम [३०-३१]
उज्जलं जाव अहियासमि, एवं तहेच उच्चारेयव्यं सव्वं जाव कणीयसं जाव आयश्चइ, अहं तं उज्जलं जाव अहियासे- चुलनी मि, तए णं से पुरिसे ममं अभीयं जाव पामइ २ ला ममं चउत्थंपि एवं वयासी-हं भो चुलणीपिया समणोवासया !
पित्रध्य. अपत्थियपत्थया जाव न भज्जसि तो ते अज्ज जा इमा माया गुरु जाव चवरोविज्जास, तए णं अहं तेणं पुरिसेणं मातृवषा एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे दोच्चंपि तपि ममं एवं वयामी-हं भो चुलणीपिया समणो-शान्त
सन्तोषसर्गः वासया ! अज्ज जाव ववरोविज्जसि, तए णं तेणं पुरिसेणं दोच्चपि तच्चपि ममं एवं वुनस्स समाणस्स इमेयारूवे अन्झथिए ५ अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुनं साओ गिहाओ तहेव जाव कणीयसं जाव आयश्चइ, तुम्भेऽवि य णं इच्छइ साओ गिहाओ नीणेता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तएत्तिकह उद्घाइए, सेऽवि य आगासे उप्पइए, मएऽवि य खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कणीयसं पुतं साओ गिहाओ निणेइ २ ना तब अग्गो घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं तुमे विदरिसणे दिढे, णं तुम इयाणि भग्गब्बए भग्गनियमे भग्गपोसहे विहरसि, तं णं तुमं पुत्ता ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि. तए णं से चुलणीपिया समणोवासए अम्मगाए भद्दाए सत्थवाहीए तहत्नि एयमद्वं विणएणं पडिसणेइ २ ला तस्स ठाणस्स आलोएइ जाव पडिवज्जड (म.२८)
SAREauratonintentiational
चुलनीपिता एवं देवकृत-उपसर्ग:
~76~