________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२९]
दीप अनुक्रम [४५-४६]
प्रश्नव्याकन-पतनं स तथा, पीडन-यन्त्रपीडनं कपिकच्छू:-तीवकण्डूतिकारकः फलविशेषः अग्निः वह्निः 'विच्छुपडकत्ति धर्मद्वारे र० श्रीअ- वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान स्पृष्ट्वा दुष्टनिषद्या-दुरासनानि दुर्निषीधिका:-क
परिग्रहवि भयदेव० टखाध्यायभूमीः स्पृष्ट्वा तेविति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु अन्येषु चैवमादिकेषु स्प- ४ारतौ संव__ वृत्तिः शेष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् ५। इह पश्चमसंवरे शब्दा-I |रपादपः ॥१६॥ दिषु रागद्वेषनिरोधनं यद्भावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं, तद्विरत एव चापरि- भिक्षा
ग्रहो भवतीति, आह च-"जे सद्दरूवरसगंधमागए, फासे य संपप्प मणुण्णपावए । गेही पओसं न करेजसन्निधि| पंडिए, स होति दंते विरए अकिंचणे ॥१॥"त्ति [य आगतान् शब्दरूपरसगन्धान स्पीश्च मनोज्ञपापकान भीवनाच
संप्राप्य । गृद्धिं प्रद्वेषं च न कुर्यात् पण्डितः स भवति दान्तो विरतोऽकिञ्चनः ॥१॥] 'एवमिणमित्यादि || सू०२९ ४ पश्चमसंबराध्ययननिगमनं पूर्ववदिति । अथ संवरपञ्चकस्य निगमनार्थमाह-एतानि पश्चापि हे सुव्रत शोभन
नियम! महाव्रतानि संवररूपाणि हेतुशतैः-उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि-विस्तीर्णानि यानि | तानि तधा, यानि केत्याह-कथिता:-प्रतिपादिताः अर्हच्छासने-जिनागमे पश्च समासेन-सङ्केपेण संवरा:संवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतं भावनापञ्चकस्य संवरतया प्रतिपादितखादिति । अथ संव-I|| रासेविनो भाविनीं फलभूतामवस्था दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्ख्याभिरनन्तरोदि- १ |ताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा
RELIEatmimiliaTATE
| अत्र द्वितिये श्रुतस्कन्धे पञ्चमं अध्ययनं परिसमाप्तं
~529~