SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२९] दीप अनुक्रम [ ४५] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः) श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः • अध्ययनं [५] मूलं [२९] प्रश्नव्याक २० श्रीअ भयदेव० वृत्तिः ॥ १६३ ॥ भद्रकेषु श्रमणेन न सक्तव्यमित्यादि पूर्ववत्, तथा पुनरपि जिहेन्द्रियेणाखाथ रसान् अमनोज्ञपापकान् 'किंते 'ति तद्यथा अरसानि अविद्यमानाहार्यरसानि हिङ्गवादिभिरसंस्कृतानीत्यर्थः विरसानि पुराणत्वेन विगतरसानि शीतानि अनौचित्येन शीतलानि रूक्षाणि निःस्नेहानि निजप्पित्ति निर्याप्यानि च पाप५ नाऽकारकाणि निर्बलानीत्यर्थः यानि पानभोजनानि तानि तथाऽतस्तानि, तथा 'दोसीणं'ति दोषान्नं रात्रिपर्युषितं व्यापन्नं विनष्टवर्ण कुथितं - कोथवत् प्रतिकं- अपवित्रं कुषितप्रतिकं वा अत्यन्तकुचितं अत एवामनोज्ञं-असुन्दरं विनष्टं अत्यन्त विकृतावस्था प्राप्तं ततः प्रसूतः बहुदुरभिगन्धो येन तत्तथा तत एतेषां द्वन्द्वोइतस्तानि तथा, तिक्तं च निम्बवत् कटुकं च शुण्व्यादिवत् कषायं च विभीतकवत् आम्लरसं च तक्रवत् लिंद्रं च अशैवलपुराणजलवत् नीरसं च विगतरसमिति इन्द्रोऽतस्तानि आस्वाय तेष्विति योगात् तेष्वन्येषु चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ४ | 'पंचमक ति पश्चमकं भावनावस्तु स्पर्शनेन्द्रियसंवरः तचैवं स्पर्शनेन्द्रियेण स्पृष्ट्रा स्पर्शान् मनोज्ञभद्रकान 'किंते'त्ति तद्यथा-'द्गमंडव'त्ति उदकमण्डपाः उदकक्षरणयुक्ताः हाराः प्रतीताः श्वेतचन्दनं श्रीखण्डं शीतलं विमलं च जलं - पानीयं विविधाः कुसुमानां स्रस्तराः - शयनानि ओशीरं वीरणीमूलं मौक्तिकानि मुक्ताफलानि मृणालं - पद्मनालं 'दोसिणत्ति चन्द्रिका चेति इन्द्रोऽतस्ताः, तथा पेहुणानां मयूराङ्गानां य उत्क्षेपकः स च तालवृन्तं च-वीजनकं चं एतानि वायूदीरकाणि वस्तूनि तैर्जनिताः सुखाः-सुखहेतवः शीतलाच शीता ये ते तथा तांश्च पवनान- वायून Education Ini For Parks Use One ~ 527 ~ ५ धर्मद्वारे परिग्रहवि रतौ संवरपादपः भिक्षाअसन्निधिHatta सू० २९ ॥ १६३ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy