SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ---------- -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक 46 ५धर्मद्वारे प्रश्नध्याकर० श्रीअभयदेव० वृत्ति -*9 K [२९] * ॥१५१॥ | परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च *- दीप CATrk - यव्वं न छिदियबन भिंदियब्वं न बहेयव्वं न दुगुंछावत्तियं च लभा उप्पाए, एवं फासिंदियभावणाभावितो भवति अंतरप्पा मणुनामणुन्नसुभिदुम्भिरागदोसपणिहियप्पा साह मणवयणकायगुत्ते संखुढे पणिहितिदिए चरिज धम्म ५ । एवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयकायपरिरक्खिएहिं निचं आमरणंतं च एस जोगो नेयव्यो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठो सुद्धो सम्वजिणमणुन्नातो, एवं पंचम संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आपवियं सुदेसियं पसत्थं पंचमं संवरदारं सम्मत्तंतिबेमि । एयातिं वयाई पंचवि सुध्वयमहब्बयाई हेउसयविचित्तपुकलाई कहियाई अरिहंतसासणे पंच समासेण संवरा बित्थरण उ पणवीसतिसमियसहियसंबुडे सया जयणघडणमुविसुद्धदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति (सू०२९) पण्हावागरणे णं एगो सुवक्खंधो दस अज्झयणा एकसरगा दससु चेव दिवसेसु उद्दिसिजति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंग जहा आयारस्स (सू०३०)॥ इति प्रश्वव्याकरणाख्यं दशमाङ्गं सूत्रतः समाप्तम् ॥ ग्रन्धानम् १३०० 'जो सो'त्ति योऽयं वक्ष्यमाणविशेषणः संवरवरपादपः चरम संवरद्वारमिति योगः, किम्भूतः संवरवरपादप इत्याह-धीरवरस्य-श्रीमन्महावीरस्य यदचनं-आज्ञा ततः सकाशाचा विरति:-परिग्रहानिवृत्तिः सैव प्रवि अनुक्रम [४५-४७] सू०२९ +-१२ -*-* *-*-*-* ॥१५॥ -% For P OW ~503~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy