________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
---- मूलं [१८-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
1-65
उपासक- दशाड़े
॥२०॥
प्रत सूत्रांक [१८-१९]
दीप
वामए तेणेव उवागच्छइ २ ना आसुरत्ते रुठे कुविए चण्डिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं 5 कामदेवावयासी-हं भो कामदेवा ! समणोवासया अप्पत्थियपस्थिया दुरन्तपन्तलक्खणा हीणपुण्णचाउद्दसिया हिरिसिरि-18/ ध्ययनम् |धिइकिनिपरिवज्जिया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकड्डिया पुण्णकतिया सग्गकडिया मोक्खकडिया धम्मपिवासिया पुण्णपिवामिया सग्गपिवासिया मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! जंसीलाई बयाई वेरमणाई पच्चक्खाणाई पोसहोषवासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा उज्झितए वा परिचइत्तए वा, तं जइ णं तुमं अज सीलाई जाव पोसहोववासाई न छड्डसिन भसि तो ते अहं अज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्टदुहट्टवसट्टे अकाले चेव । जीवियाओ ववरोविजसि, तए णं से कामदेवे ममणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ने समाणे अभीए अनत्थे। अणुबिग्गे अक्खुभिए अचलिए असम्भन्ने तुमिणीए धम्मज्झाणोवगए विहरइ ( सूत्रं १९) | अथ द्वितीये किमपि लिख्यते'पुव्वरत्तावरत्तकालसमयांस'त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः,स एव कालसमयःकालविशेषः। तत्र 'इमेयारूवे वण्णाबासे पण्णत्तेत्ति वर्णकव्यासो-वर्णकविस्तरः, सीसंवि-शिरः 'से' तस्य 'गोकिलञ्जति गवा चरणार्थे यदशदलमयं महद्भाजनं तद्गोकिलख्खं डल्लोति यदुच्यते तस्याघोमुखीकृतस्य यत्संस्थानं तेन संस्थितं, तदाकारमित्यर्थः ॥२०॥ पुस्तकान्तरे विशेषणान्तरमुपलभ्यते 'विगयकप्पयनिर्भीति विकृतो योऽलञ्जरादीनां कल्प एव कल्पका-छेदः खण्डं कर्परमिति तात्पर्य,
अनुक्रम [२०-२१]
For Pare
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~50~