SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [२], ---- मूलं [१८-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 1-65 उपासक- दशाड़े ॥२०॥ प्रत सूत्रांक [१८-१९] दीप वामए तेणेव उवागच्छइ २ ना आसुरत्ते रुठे कुविए चण्डिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं 5 कामदेवावयासी-हं भो कामदेवा ! समणोवासया अप्पत्थियपस्थिया दुरन्तपन्तलक्खणा हीणपुण्णचाउद्दसिया हिरिसिरि-18/ ध्ययनम् |धिइकिनिपरिवज्जिया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकड्डिया पुण्णकतिया सग्गकडिया मोक्खकडिया धम्मपिवासिया पुण्णपिवामिया सग्गपिवासिया मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! जंसीलाई बयाई वेरमणाई पच्चक्खाणाई पोसहोषवासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा उज्झितए वा परिचइत्तए वा, तं जइ णं तुमं अज सीलाई जाव पोसहोववासाई न छड्डसिन भसि तो ते अहं अज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्टदुहट्टवसट्टे अकाले चेव । जीवियाओ ववरोविजसि, तए णं से कामदेवे ममणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ने समाणे अभीए अनत्थे। अणुबिग्गे अक्खुभिए अचलिए असम्भन्ने तुमिणीए धम्मज्झाणोवगए विहरइ ( सूत्रं १९) | अथ द्वितीये किमपि लिख्यते'पुव्वरत्तावरत्तकालसमयांस'त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः,स एव कालसमयःकालविशेषः। तत्र 'इमेयारूवे वण्णाबासे पण्णत्तेत्ति वर्णकव्यासो-वर्णकविस्तरः, सीसंवि-शिरः 'से' तस्य 'गोकिलञ्जति गवा चरणार्थे यदशदलमयं महद्भाजनं तद्गोकिलख्खं डल्लोति यदुच्यते तस्याघोमुखीकृतस्य यत्संस्थानं तेन संस्थितं, तदाकारमित्यर्थः ॥२०॥ पुस्तकान्तरे विशेषणान्तरमुपलभ्यते 'विगयकप्पयनिर्भीति विकृतो योऽलञ्जरादीनां कल्प एव कल्पका-छेदः खण्डं कर्परमिति तात्पर्य, अनुक्रम [२०-२१] For Pare कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग: ~50~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy