________________
आगम (१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२७]
प्रश्नव्याक- २० श्रीअ- भयदेव वृत्तिः
गाथा:
॥१३७॥
धावनं च-प्रक्षालनं संवाहनं गात्रकर्म च-हस्तादिगानचम्पनरूपमङ्गपरिकर्म परिमर्दनं च-सर्वतः शरीरमलनं धर्मद्वारे अनुलेपनं च-विलेपनं चूर्ण:-गन्धद्रव्यक्षोदैर्वासश्च-शरीरादिवासनं धूपनं च-अगुरुधूमादिभिः शरीरपरि- सभावनाक मण्डनं च-तनुभूषणं बकुशं-कर्बुरं चरित्रं प्रयोजनमस्येति बाकुशिक-नखकेशवस्त्रसमारचनादिकं तच ह- ब्रह्मचर्यम सितं च-हासः भणितं च-प्रक्रमाद्विकृतं नाट्यं च-नृत्तं च गीतं च-गानं वादितं च-पटहादिवादनं नटाच
सू०२७ नाटयितारो नर्तकाश्च-ये नृत्यन्ति जल्लाश्च-वरनाखेलकाः मल्लाश्च-प्रतीताः एतेषां प्रेक्षणं च नानाविधवंशखे|लकादिसम्बन्धि वेलम्बकाश्च-विडम्बका विदूषका इति द्वन्द्वः छान्दसत्याच प्रथमावहुवचनलोपो दृश्यः, वर्जयितव्या इति योगः, किंबहुना?, यानि च वस्तूनि शृङ्गारागाराणि-शृङ्गाररसगेहानीव अन्यानि चउक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपासंयमब्रह्मचर्याणां घातश्च देशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपधातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावयितव्यश्च भवत्यन्तरात्मा एभिवक्ष्य-18 माणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारः नित्यकाल-सर्वदा, 'किं ते तद्यथा अस्नानकं चादन्तधावनं च प्रतीते 'खेदमलधारणं च तत्र खेदः-प्रखेदः मल:-कक्खडीभूतः याति च लगति चेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीती क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकं च-वस्त्राभावः। ||१३७॥ क्षुत्पिपासे प्रतीते लाघवं च-अल्पोपधित्वं शीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या
दीप अनुक्रम [३९-४३]
~475