SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [१], ---- मूलं [१४-१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४-१६] दीप अनुक्रम [१६-१८] यरिए धम्मोवएसए समणे भगवं महावीरे जिणे मुहारी विहरहताच ता में से कल्लं जाव जलाते अपच्छिममा रणन्तियसलेहणाझूसणाझसियस्स भत्तपाणपडियाइक्खियस्म कालं अणवकमाणस्स विहरित्तए, एवं सम्पेहेइ २त्ता ailकल्लं पाउ जाव अपच्छिममारणन्तिय जाव कालं अणवकङमाणे विहरइ ॥ तए णं तस्स आणन्दस्स ममणोवास*गस्स अन्नया काइ सुभेणं अन्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने, पुरथिमेणं लवणसमुद्दे पश्चजोयणसइयं खेतं जाणड पासइ, एवं दक्षिणेणं पञ्चत्थिमेण य, उतरेणं जाव चुल्लहिमवन्तं वासधरपवरं जाणइ पासइ, उर्दू जाव सोहम्मं कप्पं जाणइ पासइ, अहे जाव इमीसे स्यणप्पभाए पुढवीए लोलुयसुर्य नस्यं चउरासीयवाससहरसटिइयं जाणइ पासइ ॥ मू०१४॥ | तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अन्तेवासी इन्दभूई नामं अणगारे गोयमगोचेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वजारसहनारायसवन्यणे कणगपुलगनिघसपम्हमारे उम्गतवेदिततवे तत्ततवे घोरतये महातवे उराले घोरगुणे घोरतवस्सी घोरबम्भचेरवासी उच्छढसरीरे सहित्तविउलतेउले से छ, छट्रेणं अणिक्खित्तेणं तवोकम्मेण संजमेणं तवसा अप्पाणं भावमाणे बिहरइ । तए णं से भगवं गोयमे छक्खमणपारणमंसि पढमाए पोरिसीए सज्झायं करेइ बिझ्याए पोरिसीए झाणं झायइ, तइयाए पोरिमीए अतुरियं अचवलं असम्भन्ते मुहपनि पडिलहेइ २ ना भायणवत्थाई SMEauratol tarPranaamvam umom आनन्दस्य अवधिज्ञानस्य उत्पत्तिः, गौतमस्वामिन: वर्णनं एवं तस्य भिक्षाचर्यागमनं ~ 43~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy