________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा”.
श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक २१-२३]
गाथा:
575
पिक:-दुग्धक्षौद्रघृतवर्जकैः [अमद्यमांसाशिभिः] 'ठाणाइएहिंति स्थान-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वतनस्थानं तदभिग्रहविशेषेणाददति-विदधति ये ते तथा तैः, एतदेव प्रपञ्चयति-प्रतिमास्थायिभिः' प्रतिमया-कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति येते तथा तैः, स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनं-भून्यस्तपादस्य सिंहासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्या-14 समपुतोपवेशनादिका तया चरन्तीति नैषयिकास्तैः, दण्डस्येवायतं संस्थानं घेषामस्ति ते दण्डायतिकास्तैः लगंडं-दुःसंस्थितं काष्ठं तच्छिरापाष्र्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च-“चीरासणं तु सीहासणे व्व जह मुक्कजाणुग [मुत्कलपाद:> णिविट्ठो । दंडगलगंडउवमा आयत कुजे य दोपहंपि ॥१॥" [दण्डे आयतः लगण्डे कुब्जा] एक एव पाश्चों भूम्या सम्बध्यते येषां न द्वितीयेन पार्थेन भवन्तीत्येकपा
चिंकास्तैः, आतापन:-आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह-"आयावणा उतिविहा भाउकोसा मज्झिमा जहन्ना य । उकोसा उणिवन्ना णिसन्न मज्झा ठिय जहना ॥१॥" [आतापना तु त्रिविधा
उत्कृष्टा मध्यमा जघन्या च । उत्कृष्टा तु सुप्तस्य मध्यमा निषण्णस्य स्थितस्य जघन्या] अप्रावृतैः-प्रावरणवर्जितैः 'अनिट्ठभएहिंति अनिष्ठीवकर्मुखश्लेष्मणोऽपरिष्ठापकः 'अकण्डूयकैः' अकण्डूयनकारकैः "धूतकेशश्मश्रुरोमनखै.' धूताः-संस्कारापेक्षया त्यक्ता केशा:-शिरोजाः श्मश्रूणि-कृर्चाः केशाः रोमाणि-कक्षादिलोमानि नखाश्च प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तः अभ्यतादिवर्जनात् 'समणुचिन्न'त्ति सम
दीप अनुक्रम [३०-३५]
*
For P
OW
~414~